________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ११० ॥
www.kobatirth.org
नोद्याना - विद्याधरबलेन ते ॥ कुसुमैरर्चयामासु- बैलोक्य तिलकं जिनं ॥ २७ ॥ इत्थं मनःप्रमोदा । गुरोरादेशतो गिरौ ॥ चक्रुस्ते सकलं कर्म | धर्मसर्वस्वशर्मदं ॥ २८ ॥ पवित्रपदवैचित्रै रमनिः स्तवैरमी ॥ श्रस्तुवन्नस्तकलुषा । जिनं जातातिसंमदाः ॥ २५ ॥ प्रतिलाय गुरुं जक्त्या । शुक्षेपकरणैरथ || दयादानादिनिदनां - स्ते तत्रानंदयन्मुदा ॥ ३० ॥ जिनार्चनेऽस्ति यत्पुण्यं । प्रतिमासद्मनिर्मितौ ॥ श्रर्हतां शतसहस्र - गुणं तस्मादनुक्रमात् ॥ ॥ ३१ ॥ इतः प्रतिमावेश्म - कर्त्तात्र स्वर्गजाग्नवेत् ॥ पापेभ्यस्तीर्थराया - स्तदनंतगुणं स्मृतं || ३ || श्रुत्वेति सद्गुरोर्वाक्यं । महीपालोऽतिनक्तिमान् ॥ जिनप्रासादमुत्तुंग-मकाप्रतिमायुतं ॥ ३३ ॥ किं ॥
एवमष्टाह्निकां कृत्वा । ते तत्र परमोत्सवैः ॥ रैवता िविमानोधैर्जग्मुर्गुरुपथानुगाः ॥ ॥ ३४ ॥ श्रष्टाह्निकां महोत्साहै - स्ते तत्रापि नराधिपाः । सूत्रयन्नेमिनाथ- पादपूजनतत्पराः ॥ ३५ ॥ सूर्यमल्लो महीनाथः । पुत्रौ प्राप्तमहोदयौ ॥ ज्ञात्वैतौ सवधूकौ शक्। सन्मुखं समुपागमत् || ३६ || तं जंगमतीर्थमिव । पितरं वीक्ष्य सादरौ ॥ तौ लुतौ धरापीठे ।
Acharya Shri Kallassagarsuri Gyanmandir
For Private And Personal Use Only
मादाण
|| ??0 ||