________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मादा०
नेमतुनक्तिनिरौ ॥ ३३ ॥ राजा कराच्यामुद्दधे । तावुलौ दितिसंगिनौ॥ तनयो नयधर्मा- न्यां । पहाविव निजौ गुणी ॥ ३७॥ प्रालिलिंगेऽनुरागण । तैमियः प्रीतिनिर्नरैः॥ तदा
। सा वाचमतिवर्तते ॥३५॥ आरुह्य करिणं राजा-प्यारोह्य तनयावथ ॥ अविशत्स्वपुरं प्रोच्चै-दददर्थिजने धनं ॥ ४० ॥ नचान मंचान् ध्वजवातान् । हृद्या वंदनमालिकाः॥ संगीतं च प्रेक्ष्यमाणाः। प्रापुस्ते राजमंदिरं ॥४१॥ सत्कृत्य खेचरौ राजा हिरण्येन्जहयादिन्तिः ॥ सत्प्रीत्याय निजं स्थानं । प्रापयत्सपरिवदौ ॥४२॥ तस्मिन्नेव दिने राजा । तस्मै राज्यमदान्मुदा ॥ ज्यायप्तानुमतायासौ । गुणज्यायानितीरिणा ॥ ३ ॥ प्राप्य राज्यं गुणप्राज्यं । पालयनयतः प्रजां ॥ महीपालो यशःकोशा-नपूरयदखंमितान् ॥ ४ ॥ तस्मिन् कुर्वति साम्राज्यं । नानयो न रिपोर्नयं ॥ न उनि न रोगाणां । संन्नवोऽनून्महीतले ॥ ५ ॥ जलवा वांछितां वृष्टिं । वायवस्तापनिग्रहं ॥ कुमाः फलानि पूर्णानि । तेनु- स्तस्मिन महीपतौ ।। ४६ ॥ कृत्रिमेष्वध नित्येषु । चैत्येषु युवतीसखः॥ विद्यया स खगामिन्या- पूजयत् जिननायकान् ॥ ४ ॥ शत्रुजयोऊयंतादि-शैलेषु नगरेष्वपि ॥ ग्रामोद्या
१११
%3D
For Private And Personal use only