________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहाण
॥१६॥
एकजन्मकृतं पुण्यं । प्रयाति यतिकोपनात् ॥ यतिघातात्तु वासः स्यात् । सप्तम्या नरकाव- नौ ॥ ४ ॥ दुःखदौर्गत्यर्योनि-दौलीग्यादिफलैर्धनैः ॥ शषिहत्यामहावल्ली। परत्रेह फलत्यपि ॥ ५ ॥ दत्तेऽसौ सर्वसौख्यानि । त्रिशुद्ध्याराधितो यतिः ॥ विराधितश्च तैरश्च-नरकानपयातनाः ॥ ६ ॥ ___ चारित्रिणो महासत्वा । वतिनः संतु दूरतः ।। निःक्रियोऽप्यगुणज्ञोऽपि । न विराध्यो मुनिः क्वचित् ॥ 6 ॥ यादृशं तादृशं वापि । दृष्ट्वा वेषधरं मुनि ॥ गृही गौतमवनत्या। पूजयेत्पुण्यकाम्यया ॥6॥ वंदनीयो मुनेर्वेषो । न शरीरं हि कस्यचित् ॥ व्रतिवेषं ततो - दृष्ट्वा । पूजयेत्सुकृती जनः ॥ ७ ॥ पूजितो निःक्रियोऽपि स्या-वजया व्रतधारकः ॥ अवझातः सक्रियोऽपि । व्रते स्यात् शिथिलादरः ॥ ए ॥ दानं दया कमा शक्तिः। सर्वमेवापसिक्कित ॥ तेषां ते वतिनं दृष्ट्रा।ये नमस्यति मानवाः॥ ॥ आराधनीयास्तदमी। त्रिशुद्ध्या जैनलिंगिनः॥ न कार्या सर्वथा तेषां निंदा स्वार्थविधातका ॥एशा कारणं तव कुष्टानां । महीपाल स्फुटं ह्यदः ।। मा कदापि मुनीन क्रुक्षे । नृपते त्वं विराघयेः ।। ए३ ॥
For Private And Personal use only