________________
San Mahavir Jain Aradhana Kendra
Acharya Sha Kalassaganan Gyanmande
माहा
शत्रुजयध्यायन धरणीधरः ॥ ७ ॥ इतस्तत्सैनिकाः प्राप्ता-स्तं तथा वीक्ष्य स्थितं ॥ नयोक्तियु-
त्या संबोध्य । किंचिदुःखान्यवर्तयत् ॥ ३३ ॥ अग्निसंस्कारमासूच्य । मुनेदेदस्य नूपतिः॥ ॥१॥ खितश्चेतसि नृशं । विवेश निजमंदिरं ॥४॥ इषिहत्याविपापस्य । शांतये तहने नृपः॥
प्रासादं कारयामास । श्रीशांतेश्चतुराननं ।। ७५ ॥ शुक्षनवस्त्रदानानि । सर्वपापहराशि सः ॥ मुनीनां नियमानित्यं । दत्ते तन्नक्तिनूषितः ॥ ७६ ।। कुर्वन्नपि महाधम । त्रिशुद्ध्या वसुधाधवः ॥ ऋषिहत्यादिपापेन । न तथासौ व्ययुज्यत ॥ ७ ॥ तेनैव दुःखशल्येन । श्रीनिवासोऽतिपीमितः ॥ महारोगैर्मृतः प्राप । सप्तमी नरकावनिं ॥ ७० ॥ अनुनूय महाउःखं । बंधनन्दनादिकं ।। नरके चिरमंते तु । तिर्यक्षु जवमाप सः ॥ ॥ शीतातपमहारोग-तामनक्षुत्तृषादिकं ।। अकालदुःखमावेद्य । पुनर्नरकमाप्तवान् ।। ७ ॥ तिर्यक्षु नरकेष्वेवं । सोऽवतारमधारयतू ।। षड् जवान मनुजो नूत्वा । कुष्टादासादयन्मृति ॥ १ ॥ अधुनापि म- हीपाल । मुनिहत्याजवं कल ॥ पूजितं कुष्टपक्वं । लब्धवानिद तनवान् ॥ २ ॥ विराधितो मुनिर्हास्या-वपि पुःखौघदायकः ॥ किं पुनर्मत्सरारंजा-नरकावेशकारिणः ॥ ३ ॥
?|
For Private And Personal use only