________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
#126911
www.kobatirth.org
परः क्वचित् ॥ ८९ ॥ त्वमनादिरनंतस्त्वं । त्वां सज्ज्योतिमयं बुधाः ॥ ध्यायंति च त्वया धन्यं । मन्वते जगतां त्रयं ॥ ५० ॥ नमस्तुभ्यं जवांनोधि — पानपात्राय तायिने ॥ त्वत्तः शिवसुखानंदं । प्रार्थये नतवत्सल ॥ १ ॥ तव प्रेप्योऽस्मि नाथादं । त्वत्तो नाथामि नाथतां || जगरण्य मां रक्ष । प्रसीद परमेश्वर ॥ ९२ ॥ इति स्तुत्वा जगन्नाथं । महीनाथशिरोमणिः || पपौ जिनेंदोः पीयूष-देशनां वृषनागिति ॥ ९२ ॥ शीलवतेन सौभाग्यं । जोगाः सत्पात्रदानतः ॥ देवार्चनेन साम्राज्यं । तपसा कर्मणां कयः || ३ || सर्वमेतत्लाइने | जावनैकांत सेविता ॥ क्रमाचिन्मयतां प्राप्ता । सेव मुक्तिनिबंधनं ॥ ए४ ॥ देशनांते प्रणम्या । सुंदरी विभुमालपत् ॥ प्रसीद दीक्षादानेन । नाथ मामुधर डुतं ॥ ९५ ॥ इत्याग्रहा निस्तस्यै । दीक्षादानमदान्मुदा ॥ सा चात्मानमतोऽत्यर्थ । धन्यां मेने बहुष्वपि ॥ ॥ ९६ ॥ जरतोऽपि विधायैवं । सुंदरीदीहलोत्सवं ॥ नत्वा नाथं पुरीं स्वीया - मलंचक्रे म होज्ज्वलः || १ || अन्यदा सोदरान स्वीयान् । दिग्जयेऽप्यसमागतान् ॥ सस्मार भरतस्तेषां । दर्शनोत्कंठया हृतः ॥ ए८ || प्रीत्याह्वानकृते दूतान् । प्रादिलोत्सोऽथ तान् प्रति ॥
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ १८७॥