________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहाए
॥१
॥
प्रायेण चरचरा हि । नवंति वसुधाभुजः ॥ ॥ प्राप्य तेऽय रयानूपान् ॥ साम्यवाक्यैर- वोधयन् ॥ पूर्व तथाप्यमन्चानान् । निष्टुरोक्तिनिरुऊगुः ॥ ७ ॥ जीवितेनापि राज्येन । कार्य वो विद्यते यदि ॥ तदा लरतनूनर्तुः । सेवां कुरुत सर्वदा ॥१॥ इति श्रुतिकटून वाक्यान । श्रुत्वा दूतमुखान्नृपाः ॥ मानेन जगतामोशं । जग्मुरष्टापदे स्थितं ॥२॥ युमं॥ ___ नत्वा स्तुत्वाय ते नाथं । किंचिदश्रुजलाविलाः ॥ परानवं चिंतयंत-आदिदेवमदोऽवदन् ॥ ३ ॥ तात राज्यानि दत्तानि । त्वया प्रवजता तदा ॥ अस्मन्यं नरतायापि । यथायोग्य निजेन्छया ॥४॥ अखंममपि षटूखं। नरत नरतोऽग्रसत् ॥ दवानल श्वात्यंत । विकोटा न परोन्नति ॥५॥तेनैव हि वयं तात । राज्येन सहिताः सुखं ॥ त्वन्नक्तिरक्तचित्तस्था। गमयामो दिनानि तु ॥६॥ ज्येष्टोऽधुना स चास्माक-मपि राज्यानि वांउति ॥ तथा दिश यथायोग्यं । पूर्ववक्षितकाम्यया ॥ ७॥ निशम्येति जगन्नायो । जगाद जगतः प्रियः ॥ हेत- व्या एव रिपवः । क्षत्रियैः कात्रशालिन्तिः ॥ ७ ॥ रागषी महाराती । सदा उसपरायणौ॥ हिंस्तः पुण्यैकसर्वस्वं । सदा संनिधिवनिनौ ॥ ए॥ संसारसागरे रागः । शिलासंचयसो
॥१७॥
For Private And Personal use only