________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहा
॥१८
॥
दरः॥ षस्तु वोधिकरप-मूलंक रहुताशनः ॥१० || संप्राप्य व्रतसाम्राज्यं । तपोऽस्त्रैर- तिदारुणैः॥ रागद्वेषौ महाशत्रू। गंतु वत्सा अखंमिताः ॥ ११ ॥ तेऽधिगम्य प्रनोर्वोधि-मि. ति वैराग्यवासिताः ॥ व्रतमाददिरे शीघ-मक्षयानंदलिप्सवः ॥ १५ ।। दूतास्तथाविधं तेषां । वृत्तमन्येत्य चक्रिणे ॥ तद्दष्टसाहसालापो-पितांगा न्यवेदयन् ॥ १३ ॥ सूर्यवत्सर्वतेजां. सि । जलौघानिव वारिधिः ॥ श्राददे नरतस्तेषां । राज्यानि निखिलान्यपि ॥ १५ ॥ तत्पु. त्रानात्मसात्कृत्वा । पिच्ये राज्येऽव्यरोपयत् ॥ चक्री पुननरेशणा-माझैव सकलागमः ॥ ॥१५॥ आलोकस्तिक्ष्णरश्मेरिव सखिलजरोनोधरस्येव चारः। चिनस्येवानिलस्यागमनमिव नृशं सर्वतः संचरिष्णुः॥ नूभृनिारतीयो गुरुतिरपि सदा न्यक्कृतान्युच्चवी 4-नित्योद्धासी स तीक्ष्णो रिपुजननिवहै व सेहे प्रतापः ॥ १६ ॥ दारिद्यं निजकरजैर्वनीपकानां । दानों वृषरविण ललोनरं च ॥ चक्रेणाहितकुलमुच्चकैश्च निघ्नन् । स श्रीमान् जरत- महीपतिर्जयो स्तात् ॥ ११ ॥ धर्मस्तथा श्रुतिपथं समवापि तेन । श्रीचक्रिणा सकलविश्व तलेऽतिगर्जन ।। तस्य ध्वनेरपि यथा वितश्रीनति । पापानि यांति विनयं रिपवश्व सर्वे ॥
|१||
For Private And Personal use only