________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहाण
॥३१३॥
तंतुमुखा दोषा । नवंति गुरुनिंदया ॥ २२ ॥ संसारी नरके तिर्यग्-नवे स्यात् स पुनः पु- नः॥ धर्माणां निंदको नैव । लन्नते मानुषं नवं ॥ २३ ॥ त्रयाणामपि यस्तेषां। निंदको घोरपातको । तस्य संसर्गमात्रेण । मलिनोस्युः परेऽपि हि ॥ २४ ॥ अस्मत्कुलकलंकाय । कदाचारप्रवर्तनात् ॥ तदयं सर्वथा त्याज्यो । दूरेऽवस्करवद् गृहात् ॥ २५ ॥ विमृश्येत्यन्यदा कोपा-दिन्येन स पुरावहिः । निर्वासितोऽटहिपिनं । यूथभ्रष्टकुरंगवत् ॥ २६ ॥ कुन ॥स खूतामुखपाकेन । प्रांते वेदनया मृतः ॥ षष्टिं नरकमासाद्य। कालोऽयं त्वत्सुतोऽजवत् ॥७॥ तुर्योऽयं च महाकालः । प्राग्नवे जिनंदनः ।। अनूनिकोपजीवी सन् । नित्यं पुःखस्य लाजनं ॥ ॥ दुःपूरोदरपूराय । देशाद्देशं ययावसौ ॥ जिनार्चकस्य कस्यापि । वेश्मन्यस्थाच किंकरः ॥ २ ॥ जिनाचरणमादाय । सोऽन्यदा प्रययौ क्वचित् ॥ तवानलुब्धचित्तः स-निर्माति तु तदेव हि ॥ ३० ॥ मुनेरप्युपकरणा-न्यादत्ते ब्राह्मणब्रुवः ॥ दत्ते च व्यसनासक्तो। वेश्यायै व्यग्रमानसः॥ ३१॥ देवव्यं गरुड्व्यं । दहेदासप्तमं कल ॥ विषं वा तैलसंमिश्रं । नोज्यं देवधनं न तु ॥ ३२ ॥ देवव्यसमादाना-त्ररकं सप्तवासरैः॥ वासस्त्रिनि
४०
For Private And Personal use only