________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
३१२॥
www.kobatirth.org
रोमनृतः ॥ नृपोऽपि शूलिकायै तं । समादिकम् कृतागसं ॥ १२ ॥ स शूलिकावेदनया । मुनेः पंचनमस्कृतिं ॥ श्रुण्वन् दत्तादरस्तस्यां । मृत्वा षष्टीं ययौ महीं ॥ १३ ॥ भुक्तवा तत्र निजं कर्म । नारीवधसमुन्नदं ॥ स नमस्कारश्रवणाद् । राजन् त्वत्सूनुतां ययौ ॥ १४ ॥ निःशरण्या सदा जीरु - स्तामनीयापि नाबला || यतः सा कुपिता लोक- इयघाताय जायते ॥ १५ ॥ तृतीयस्त्वत्सुतः काल । इत्यसावित्र्यनंदनः ॥ पुरा जन्मनि कामांघो । बभूवागम्यगामुकः ॥ १६ ॥
स नित्यं गुरुदेवानां । निंदको धर्मघातकः ॥ इव्ययौवनगर्वेण । पित्रोराज्ञां न मन्यते ॥ ॥ १७ ॥ कारणं देवधर्माणां । तत्वे जवति सद्गुरुः || सुगुरुर्निदितो येन । त्रयस्तेनावधूनि॥१७॥ देवदर्श निधर्माणां । यः कुर्यान्निंदनं नृप । स चांगालजवान् लब्ध्वा । ध्रुवं स्थानरकातिथिः || १७ || न बोधिबीजं नो मुक्तिर्न स्वर्गाः सत्कुलं न हि ॥ शुक्लव्यस्य नो लब्धि-र्देवनिंदापरस्य तु ॥ २० ॥ मूकत्वं कालत्वं च । लूताकुष्टादिदोषजाः ॥ मुखरोगाः सप्तषष्टि - जयंत जिननिंदया || २१ || अयशोऽकाल मरण - दुःखं वक्त विगंधता ॥ लूता
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
मादा०
॥३१२ ॥