________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
।।३१४॥
राप्नोति । गुरुच्यापहारकः ॥ ३३ ॥ यथाने विषसंसर्गो । दुग्धे कांजिकसंगमः ॥ तात्मनो माहार धनेनोच्चैः । संसों गुरुसंपदः ॥ ३४ ॥ जीविताशास्ति या देव-गुरुश्व्येण देहिनः ॥ धतूर-% करसोन्मिश्र-विषास्वादोवा हि सा ॥ ३५ ॥ स श्वं कुष्टसंक्लिप्टो । दिनैः कतिपयैर्मृतः ॥ नूत्वा नरकचांमाल-नवे चासीत्सुतस्तव ॥ ३६ ॥
एते यतिप्रियाघात-गुरुदेव विगर्दिणः ॥ तव्यजीविनः प्रापु-स्त्वत्कुलं तनिशम्यतां ॥ ॥३७॥ निलः प्रांते मुनिस्मृत्या । कृत्रियः परमेष्टिनां । निंदकः सत्कुलोत्पने-स्तस्करो जिनदर्शनात् ॥३७॥ एतेषामवशिष्टेन । पापेन नृपते जवान ॥ राज्याद् ब्रष्टोऽसि तत्त्वं मा। - कुर्या भरणचिंतनं ॥ ३५ ॥ गत्वा देशे सुराष्ट्रायां । शत्रुजयगिरेस्तटे ॥ शत्रुजयां जज न
दी । सर्वदोषौघघातिनी ॥ ४० ॥ एते तत्तीरवृक्षाणा-मास्वादंतां फलानि च ।। स्मांतु तत्रांनी सि गिरि । स्पृशंतु च तमेव हि ॥ १ ॥ तस्या एव तटे नद्या । विद्यते जिनमंदिरं ॥ सर्व ३१॥ पापहरं पुंसां । पुरा सूर्येण निर्मितं ॥ ४२ ॥ तत्पापशांतये तत्र । विधिना जिनपूजनं ॥ विधेयं हि विधा शुद्ध्या । रहणीयाश्च जंतवः ॥ ३ ॥ शत्रुजयायामाद्यस्तु । नद्यामैंद्यां पर
For Private And Personal use only