________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
स्तथा ॥ नागेंद्यामप्ययं काल-स्तालध्वज्यां परस्ततः || || एवंविधं प्रकुर्वत । एकत्रितु- माहाण यषएिमतैः । मासैनिरामया नूत्वा । प्राप्स्यते ते सुखागमं ॥ ५ ॥ ततः कुकर्मनिर्मुक्ताः। सुरोपमशरीरिणः॥ स्वस्वराज्यस्य नोक्तारः । स्वाराज्यस्यापि नाविनः ॥ ४६॥ स नृपो धरणेनोक्तं । निशम्य सुमना इति ॥ ननाम तत्पदौ नत्या । समं युवतिनंदनैः ॥ ७ ॥षएमासातिकमानूप । मां स्मरेस्तटिनीतटे ॥ यथा जित्वा त्वदारातीन् । राज्यं यहामि चाक्षयं ॥ ७ ॥ इत्युक्त्वा धरणो यातो । नत्वा नूपोऽपि दैवतं ॥ पश्रा तेनैव ववले । धृत्वा त
चनं हृदि ॥ ४ ॥ ॥ अतिक्रम्य बढून देशान् । सुराष्ट्राविषयं ययौ ॥ शत्रुजयं तत्र गिरि । पश्यतिस्म सविस्मयः ॥ ५० ॥ शत्रुजयानदीतीरे । कृत्वा तृणकुटीरकान् ॥ नवास
वासवः पृथ्ख्याः । सकुटुंबः समाहितः ॥५१॥ नांति तत्र त्रिसंध्यं ते । लिंपत्यंगं च तन्म- दा ॥ नमंति ती तीर्थेशं । तत्तीरफलादनाः ॥५॥ मासांतेऽपि निजान पुत्रान् । सो- ॥१५॥
पश्यत्कनकद्युतीन ॥ तथापि धरणादेशात् । षण्मासी तस्थिवान् नृपः ॥ ५३॥ ततः पएमासपर्यंते । स्मृतो धरण एत्य तं ॥ विमानमधिरोह्य शक् । पूर्व राज्येऽध्यरोपयत् ॥णार
For Private And Personal use only