________________
Shin Mahavir Jain Aradhana Kendre
www.kobatirtm.org
Acharya Shet Kalassarsur Gyanmandir
मादा
शत्रंजय विष्णुनैव । वध्य इत्यनुपालयन् ।। ६३ ॥ जातेऽय सकले सैन्ये । रणसजे जिनेश्वरः ॥ वि-
र राम रणात्सैन्य-रकायै केवलं स्थितः ॥ ॥ तध्यामवधूयाथ । लांगली धृतलांगलः ॥ ॥शा बहुशचूर्णयामास । मुशलेन रिपुव्रजान् ॥ ४५ ॥ जरासंधोऽय रोगांधः । प्रतिकृष्णं निज
रथं ॥ अचालयचरासारैः। कर्वन वैरिष दार्दिनं ॥ ४६॥ कृष्णवर्मेव कृष्णोऽपि । वैरिकाष्टेषु ऽस्सहः ॥ प्रास्पदं तेजसामेकं । दधावे स्पंदनस्थितः ॥ ४ ॥ तयोः स्यदनयोश्चक्र-पिष्टा
नः कणशोऽत्नवत् ।। मतागतैश्च विश्वेऽपि । प्रदोलो रणधुर्ययोः ॥ ४ ॥ आयसैरायसान्यME स्वै-र्दिव्यैर्दिव्यानि तौ मिश्रः ॥ अस्त्राणि जनतुर्वीरौ । नयाद् दृष्टौ सुरैरपि ॥ Hए ॥ प्रती•णास्त्रोऽय चक्रस्य । जरासंधोऽस्मरया ॥ तच वह्निकणाकीर्णं । तत्पाणौ ऽतमागमत् ॥
॥ ५० ॥ गोप गर्व विमुच्याद्या-प्याज्ञां मन्यस्व मेऽधुना ॥ जीवन पुनः स्वकर्म त्वं । लप्स्यसे चारणं गवां ॥ ५१ ॥ न चेचक्रमिदं कृष्ण । मूर्टानं तव नेत्स्यति ॥ विब्रुवाणं जरा- संध-मिति तं प्राह माधवः ॥ ५५ ॥ युग्मै ॥ हत्वा तां मामहं सत्यं । पातास्मि निजकर्मतः॥ मुंच चक्रं जरासंध । चिरयस्यधुना कयं ॥५३।। जरासंधोऽपि रोषेण । ब्रमयित्वा विहा
॥२२॥
For Private And Personal use only