________________
Acharya Shri Kallassagar
www.kobatirtm.org
Shin Mahavir Jain Aradhana Kendre
Gyanmandir
माहा
झात्रंजय दुच्यतां ॥ ३२ ॥ अवोचदच्युतः श्रुत्वा । तचः परमेश्वरि ॥ यदि तुष्टासि तदेहि । पार्था-
से दिवम तं ॥ ३३ ॥ यौतऊरया प्रस्तं । सैन्यं तस्मात्रवारिनिः॥ सजीनूय रिपून हंति । ॥ १॥ सदा त्वां पूजयत्यपि ॥ ३४ ॥ अश्रो पद्मावती प्राह । कृष्ण सार्चात्र न व्रजेत् ॥ तां विनैद
जवत्सैन्यं । सचैतन्यं करोम्यहं ॥ ३५ ॥ अथैनं ते रिपुं दन्मि । जरासंधं ससैनिकं ॥ बध्ध्वाय पुरतस्तेऽमुं । कणादेव समानये ॥ ३६॥ यद्यदसि तत्सबै । करोमि नवदीप्सितं ॥न पुनः प्रतिमामत्र | समानेतुं समुत्सदे ॥३७॥ ततः कृष्णोऽवदद्देवि । त्वयैतत्सकलं न वेत् ।। इठं कृते न चास्माकं । पौरुषं किंचिदीक्ष्यते ॥ ३० ॥ ततो यदि प्रसन्नासि । तत्तामची ददस्व मे ॥ प्रसादाने यया हन्मि । स्वयमेष रिपून रणे ॥ ३५ ॥ इत्यत्याग्रहतो वि. प्यो-नक्त्या पद्मावती ततः ॥ स्मृत्वा! तां समानीय । दत्वास्मै तु तिरोदधे ॥ ४ ॥
अथाच्युतोऽर्चाचरण-व्युतस्नात्रजलेन सः ॥ असिंचत्सैन्यमखिलं । तदुत्तस्त्रौ च तत्द- कोणात् ॥१॥ पांचजन्यं तथा दध्मौ । सहर्षो रुक्मिणीपतिः ॥ तवाकर्णतो जातो । नितर्घातो वैरिणां यथा ॥ ४२ ॥ ततो लदं नृपान् जित्वा । जरासंधं जिनोऽमुचत् ॥ प्रतिविष्णु
॥७१ ।।
For Private And Personal use only