________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहाण
॥॥
ROSC
॥ १ ॥ ननोमपमातन्वन् । रविमानादयन् सुखं ॥ वाणवृष्टिं व्यधात्सोऽय । धाराधर- ! वापरः ।। २२ ॥ अश्र नेमिनिदेशेन । मातलिः स्वबलानितः । वात्त्यावर्तमिव स्वैरं । ब्रामयामास स्पंदनं ॥ २३ ॥ अपूरयन्महाशखं । त्रिजगध्यापिनिःस्वनं ॥ शाक्रीयं च चकोंच्चैधनू रौरवं विनुः ।। श्च ॥ सर्वतोऽपि मुमोचोच्चैः । शरान संख्यातिगान लघु ॥ रिपवः सर्वतस्तं चा-पश्यन सर्वमयं यथा ॥ २५ ॥ तझ्यावर्ततद्वाण-धोरणीजेत्तुमक्षमाः ॥ दूरे तस्थुपाः सर्वे । तइये सादियो यथा ॥ २६ ॥ चिच्छेद कवचेष्वास-मुकुटध्वजसायकान्॥ नृपाणां लगवान् प्राणान् । नाहरत्स दयामयः॥ २७ ॥ तो ध्याननिलीनस्य । कृष्णस्य पुरतोऽनवत् ॥ पद्मावती तृतीयेऽह्नि । प्रत्नापुंजांतर स्थिता ॥३०॥ वीक्ष्य तां पुरतः कृष्णः। सुरीगणसमन्वितां ॥ प्रणम्य नक्तिमान प्राह। स्तुतिपूर्वमिदं वचः॥ शए । धन्योऽद्याहं कृतार्थोऽस्मि । पवित्रोऽद्यास्मि पावने ॥ अद्य मे सफलाः कामा । यदनूदर्शनं तव ॥ ३० ॥ वर्णयामि कियदेवि । वैनवं ते स्वजिह्वया ॥ शकादयोऽपि यक्तुं । सम्यग्नो विबुधाधिपाः ॥३१॥ इति नक्तिवचःप्रीता । प्राद सा परमेश्वरी॥ यत्कृते संस्मृता कृष्णाजवताहंत
॥॥
For Private And Personal use only