________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
॥?
सही
॥ ए६ ॥ सिंहध्वजं सुषेणोऽय । स्पंदनं पवनंजयं ॥ आरुरोहानुजश्चास्य । गरुमाख्यं जयी माहा रथं ॥ ए७ ॥ ख कालानलं पाणौ । जग्राह पृतनापतिः ।। स एवाग्निमुखं कुंतं । विद्युद्योतसोदरं ॥ ए ॥ ते सपादकोटिरपि । कुमाराः स्फारविक्रमाः॥ सकीनूयाजये जग्मुः। द्योतसोट प्रत्यक्षावधर्मिणः ॥ एए ॥ तज्ज्येष्टः श्रीसूर्ययशा-स्त्रैलोक्यविजयक्षमः ॥ विव्यायुधैर्ध) रोऽयं । वैरिणामन्नवणे ॥ ३० ॥ ___सूर्यहास स सोरेयं । खज्ञई धनुर्दधत् ॥ सन्नाई सुरसम्मोहं । नजन् सूर्ययशा बन्नौ
॥१॥ सूर्यध्वजः सूर्ययशा । हरिदश्वो महाभुजः॥ वैनतेयरथारूढः । समराजिरमासरत ॐ॥॥ निर्जरैरप्यजेयोऽनू-दाजी देवयशा वली ।। श्वेताश्वरथमारूढः । सिंहकेतुर्नुपांगजः॥
॥ ३ ॥ तत्कनीयान वीरयशा । वैनतेयपता किना ॥ धारयन् विकटं वर्म । धनुष्मान रणमापतत् ॥ ४ ॥ सुयशाश्वक्रितनयः । कपिकेतुर्महाबलः ॥ रथ पुर्जयमारूढः । कंपयन व ॥१५|| सुधामयात् ॥ ४॥ मेघनादः स्वनादेन । नादयन्नपि रोदसीं ॥ मत्स्यकेतुर्महावाहु-र्धनुष्मान रणमाययौ ॥ ५ ॥ कालमेघो मेघ श्च । बाणधाराः किरन बहु ॥ गजकेतू रथारूढः । सर्वा
For Private And Personal use only