________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥२२॥
www.kobatirth.org
स्नैरणमापतत् ॥ ६ ॥ कपिलाश्वो महाकालो । वीरो वैरिविमर्दनः ॥ जजन रथं धूककेतुमाययौ समरोत्सुकः ॥ ७ ॥ वीरसिंहों वाजिकेतुः । कृष्णाश्वो रथवान् रणे । पंचाप्यकोहिजैता । समरे समुपागमत् ॥ ८ ॥ वीरमानी वीरसेनो । हरिदश्वो महाबलः ॥ हंसकेतुर्गदापाणिः । समरायोत्सुकोऽजनि ॥ ८ ॥ इत्यादिच क्रियाः पुत्रा । नूपाश्च बलशालिनः ॥ विचित्रवाहनासीनाः । सर्वेऽप्याजग्मुराजये || || सुषेणः पृतनानाथ । गर्जन् रजनि :स्वनैः॥ जटकोटीवृतः सैन्य- पुरोऽस्यात्प्रौढविक्रमः ॥ १० ॥ अन्ये भूपाः कुमाराश्च । पूर्णा
निस्तथा || गजाश्वरथमुख्यानि । वाहनान्यज्ञजन नृशं ॥ १२ ॥ केचित्रटा रसनटा । अतः प्रथमं रणे ॥ निपत्य वेत्रिभिः स्वाम्या - दिष्टै रुरुधिरे रयात् ॥ १३ ॥ चलतोः सैन्ययोः पाद-पाताघातात् स्त्रिराप्यसैौ ॥ चकंपे नागनाथस्य । नमयंती फलावलीं ॥ १४ ॥ सैन्ययोर्वीरधुर्याणां । बलातिशयरंजिताः ॥ धूनयंतः शिरांतीव । महाशैलाअकंपिरे ॥ २५ ॥ प्रलयारंज संभ्रांत - पयोधी इव नादिनौ । बघेल बलसंजारौ । तौ मिथोऽमिलतामथ ||१६|| इयोर्निःस्वान निर्घोषै- निध्वानपोषितैः ॥ त्रैलोक्यं चुक्षुने कामं । चलाचलतया मिलत्
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
|| 990 ||