________________
Acharya Shri
Ka
www.kobatirtm.org
y
San Maha
anmandir
Jain Aradhana Kendra
माहा०
शत्रुजय ॥१७॥ अश्ववारा अश्ववारै। रथिनो रथिन्निस्तथा ॥ मजिनो गजिनिः साई। प्रनिनिः
- पत्नयोऽपि च ॥१०॥ खेचरैः खेचरास्त हद् । नूपैपा नटैनटाः ॥ सामंतैः सह सामंता। ॥२२॥ निनिल्लास्तदा मिलन ॥ १५॥ समरे दंतिनां दंता । दंतैः संघटनाजिनः॥ पल्यंकतां ज
यश्रीणा-मन्तजन वीरयोईयोः ॥ २० ॥ प्रात्रादयंतः ककुन्नो । वाणधारान्निवर्षणैः ॥ चि
धन्वधराः कामं । येमानादातिगर्जिनः ॥ १ ॥ खद्योतयंतः कुंताग्रान् । खजसंपासुसंगिनः॥ पताकानिर्बलाकान्नि-रिव पश्चिभ्रकारिणः॥२॥ दमामस्रकतोयः सिंचंतः । कीविजीविवक्ष्ये ॥चातकानिव पृष्णंतो-ऽनुगान् जीवनदानतः॥२३॥ ॐ इतस्ततः संचरंतः । प्रलयस्य घना श्व ॥ वीरा बनूवुः समरे । वाहनस्पृष्टनूतलाः ॥
॥श्वाति ॥ ननांते वीरसेनाब्धौ । कल्लोला श्व कोपिनः ॥ नावं रथं न नागं चा-जीगणकंचनापिते ॥ २५ ॥ करे करिणमादाय । घ्रामयित्वा विहायसि ॥ रथः सयोधः साश्वोऽपि । नीमवञ्चिदिप क्वचित् ॥ २६ ॥ उत्ताले युसरंने-प्यदनः कोऽपि साइसी ॥ स्वप्रियाकुचवैरेण । कुनिकुंजानतामयत् ॥ २७॥ सुषेशसैन्यनायोऽय । क्रुहः स्व
॥२१॥
For Private And Personal use only