________________
Shn Mahavir Jain Aradhana Kendra
जय
॥१५६॥
www.kobatirth.org
जज्ञे सावधिना तत्र । समायातं च चक्रिणं ॥ उपायनमुपादाय । तदायासी चमचितुं ॥५॥ दत्वाशिषं जयजये - युच्चैः सोवाच खेगता । किंकरीव तव स्वामिन । करवाणि किमा दिश ॥ ५१ ॥
इत्युदीर्य महातेज - स्तिरस्कृततमोज्जरं ॥ अष्टोत्तरं रत्नकुंज - सहस्रं चक्रिणे ददौ ॥५२॥ रत्नसिंहासने दिव्ये । किरीटं बाहुरकान || कटकांश्च महाहारान् । मृदूनि वसनानि च ॥ ॥ ५३ ॥ ॥ तत्सर्व प्रतिजग्राह । सिंधोस्तां विससर्ज च ॥ चकाराष्टमजक्तांते । पारणं भूभुजां विभुः ॥ ५४ ॥ तत्राप्यसौ सिंधुदेव्या । विदधेऽष्टाहिकोत्सवः ॥ चचाल चक्ररत्नेन । दर्श्यमानपथो नृपः ॥ ५५ ॥ दिशोदकपूर्वया गछन् । क्रमेण जरतेश्वरः ॥ जरतार्थइयाघाट । प्राप वैताढ्यपर्वतं ॥ ५६ ॥ नचैर्गिरियोंजनानां । वैतान्यः पंचविंशतिः ॥ राजतो दशे तेन । विस्तारे गुणस्ततः ॥ ५७ ॥ जिनचैत्यैर्महोद्यानै - विद्याधर सुरालयैः ॥ सरोनिर्यामलकैश्च । पर्वतः स विनासते ॥ ५८ ॥ नितंबे दक्षिणे तस्य । स्कंधावारं निवेश्य सः ॥ चकाराष्टमनक्तं च । कृत्वा मनसि तद्विभुं ॥ ५ए ॥ वैताढ्याधिकुमारस्या- कंपिष्ट किल
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
मादा०
॥१५६॥