________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥१५॥
www.kobatirth.org
शदिमात्रतः ॥ हृतेऽस्मिन् पयसि । न जवेजीवसंज्ञवः || ३५ || प्रत्यब्दं पुंरुरीकं तत् | तीर्थं नंतुं व्रजाम्यहं ॥ वेश्माईतां स्नानकृते ऽप्यानयामि हृदाज्जलं ॥ ४० ॥ निःशेषरिपुनाशाय । रक्षितं तु मया हादः ॥ स्वस्वामिने प्रीतिकरं । वस्तु देयमिति प्रभो ॥ ४१ ॥ ढौ कितं तदिदं वारि | स्वामी रक्षतु यत्नतः ॥ तत्तद्दिग्जययात्रायै । जावि यत्सर्वदोषहत् ॥ ४२ ॥
॥ तदुक्तमित्यसौ श्रुत्वा । स्पृहयालुर्नराधिपः ॥ तत्कल्पितविमानेन । ययौ शत्रुंजयं गिरिं ॥ ४३ ॥ स्नात्वा शत्रुंजयायां च । स्पृष्ट्वा तत्तीर्थमुत्तमं ॥ पुनर्वेगिविमानेन । चक्री शिविरमाप्तवान् ॥ ४४ ॥ ततः प्रीत्या प्रजासेशं । पुनराश्वास्य भूपतिः ॥ तत्रैवारोपयामास । पादपं स्थानके यथा ॥ ४५ ॥ तत्कालोपन तैर्दिव्यै-नोज्यैः कल्पडुमोपमैः ॥ गृहीरनं महीनर्तुः । पार निरमापयत् || ४६ || अष्टाहिकामहं कृत्वा । प्रज्ञासंप्रति नूपतिः । अनुसू ffमवालोको । ययौ चक्रानुगस्ततः ॥ ४७ ॥ चक्री सिंधोर्मदासिंधो-दक्षिणं प्राप्य सैकलं || पूर्वाभिमुखमागत्य । स्कंधावारं न्यवीविशत् ॥ ४८ ॥ तपोऽष्टव्यधात्र । चिसिंधुं विधाय सः ॥ चकंपे चासनं तस्याश्वलाताहतोर्मिवत् ॥ ४५ ॥
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥१५॥