________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १२८ ॥
www.kobatirth.org
1
सुप्रदः ॥ ४६ ॥ समुइ व गंजीरः । शूरः सिंह इवावनौ || शशांक वत्कलाशाली । मेघवविश्वजीवनः ॥ ४७ ॥ सुरनूरुह्वत्त्यागी । विवेकी कलहंसवत् ॥ चैत्यवत्ससमुच्छ्रायः । पि कवन्मधुरस्वरः | ४८ || अचाल्यः शत्रुनिर्मेह - रिवा निलम होमिंजिः ॥ प्रत्यूषकालवन्मित्रो - दयवान् वसुवर्द्धनः || ४७ || शेषाहिरिव सोग - जालितः क्षितिजारनृत् ॥ सुमनः श्रेणिनिर्युक्तो - नंदनोद्यानवत्सदा ॥ ५० ॥ दारवत्सगुणो मुक्ताफलवच्छुनवृत्तिज्ञाक् ॥ बनून ज रतो राजा । क्षित्तिमं ॥ ५१ ॥
॥
यत्प्रतापरविः कुर्व-त्रप्यदोषाकरं जगत् ॥ चित्रं सत्कमला केलि - कलाधरमसूत्रयत् ॥ ॥ ५२ ॥ वित्रस्तो यत्प्रतापार्कात् । खगोऽनूत्खग एवसः । तदद्भ्यासात्क्वचित्स्थानं । नाद्यापि नजते यतः ॥ ५३ ॥ सूर्यादीनां जवेत्तापः । प्रतापो जरतस्य तु ॥ दग्धा येनारितवो । न प्रापुः पुनरुमं ॥ ए४ ॥ नयवान् विनयासक्त-वरुद्दक् सविचारदृक् ॥ कलाधरोऽप्यदोषात्तो । जरतोऽनून्नृपोत्तमः ॥ ५५ ॥ देशाद्देशांतरं नायो । विजहाराष्टकमनुत् ॥ सर्वसत्वहितः पश्यन् | युगमात्रां महीं पुरः || ६ || मुग्धत्वान्मानवा देयं । निरवद्यं न
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा
॥ १२८ ॥