________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
माहाल
॥॥
जानते ॥ तेन संवत्सरं याव-निराहारोऽनवधिभुः ॥ १७॥ ढोकयांचक्रिरे केऽपि । रघवाजि- मतंगजान ॥ कन्याहिरण्यवासांसि । प्रनोः केऽपि च मौढ्यतः ॥ ५० ॥ त्यक्तवान् स स्वयं राज्यं । सैन्यं कोशं च निर्वृतः ॥ निष्टीवनमिवाढत्ते । न तत्सर्वत्र साम्यताक् ॥ एए॥ व्रतासंवत्सरे जाते । निराहारो जिनेश्वरः ॥ पुरं गजपुरं प्राप । मौनवान्नसुरैर्वृतः ॥ ६ ॥ तत्र वाहुबलेः पौत्रः । श्रेयांसः श्रेयसां निधिः । समीक्ष्य जगतामीशं । सस्मार स्वादिजन्मनः ॥ ३१ ॥ जातिस्मृत्या प्राध्यन्नवे । विनोः स्वं सोऽनुगं विदन ॥ प्रागल्लतानवद्या-दाने पात्रविवेचने ॥ ६ ॥ तदैवागतमालोक्य । रसमिक्षोः सुनिर्मलं ॥ पात्रं च जगतामीशं । श्रेयांसो दातुमैहत ॥ ६६ ॥ निरवद्यो रसः स्वामिन् । प्रसीदैनं गृहाण तत् ॥ - त्युदीर्य प्रजोः पाशौ । स चिप रस रसी ॥ ६७ ॥ अनब्पोऽपि प्रनोः पाणौ । दधाविक्षुरसः ठिाखां॥ नाघोऽपतजिनजषांजवेन्नाधोगतिर्यतः॥६॥ तदा सुधारसमिव । रसमाहृत्य विश्ववित् ॥ सप्तधातूंस्तपस्ताप-तप्तानिरवापयत् ॥ ६ए ॥ सुगंधांबुपुष्पहेम्नां । वृष्टिदुन्जिनिःस्वनः ॥ चेलोच्छ्यश्व पंचेति-बनूवुः पारणे मनोः ॥ ७० ॥ श्रेयांसः श्रेयसीन
॥रा
For Private And Personal use only