________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ १२७ ॥
www.kobatirth.org
वेलां । यावाष्टकं विभुः ॥ कोटिमेकां हिरण्यस्य । दत्ते वांवितदानतः ॥ ३७ ॥ त्रिशती कोटयो देना -मष्टाशीतिश्च कोटयः ॥ श्रशीतिलका दाने स्युः । प्रनोः संवत्सरेऽखिले ॥ ॥३८॥ तदादिदानधर्मोऽयं । सर्वसत्वदितोऽनवत् ॥ प्रवर्तते यथाईत - स्तथा लोकोऽपि तन्मुखः || ३५ || अथ स्वयं जगत्स्वामी । चैत्रकृष्णाष्टमीदिने । शशांके सोत्तराषाढे । त्वपराह्ने सुरार्चितः || ४० ॥ चतुःसहस्त्रेण कब - महाकवमुखैर्नृपैः ॥ समं स शकटोद्याने । व्रतसाम्राज्यमाददे ॥ ४१ ॥ ॥ मनःपर्यवसंज्ञं तु । तु ज्ञानं जगद्दिनोः ॥ तदोत्पेदे संज्ञिजंतु - मनःपर्यायसूचकं ॥ ४२ ॥ रागद्वेषमदाजिमान रिपुनिः लिटचिरं संसृतौ । पूर्वं यैरुषितः स तच्धकुतोपायोऽभ्रमद्भूतलं ॥ नासावंशनिवेशितादियुगलः संरुद्धसर्वेशियः । किंचिचेचिंतन्त्रविरतं मौनी युगादिप्रभुः || ४३ || कृपया सर्वजंतूना - मीर्यया जगतां विभुः ॥ निरीहो निजदेदेऽपि । विजहार घरातलं ॥ ४४ ॥
A....
इतोऽरिणाप्ययोध्याया - मयोध्यायां रिपुप्रभुः ॥ श्रीभरतः शुजरतो । राज्यं पैतृकमन्वशात् ॥ ४५ ॥ सूर्यवत्तेजसां राशि - निंत्योदयधरः स्थिरः ॥ वैरिध्वांतदरश्चित्रं । कलाकरव
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ १११ ॥