________________
Shin Mahalin Aradhana Kendre
www.kobatirtm.org
Acharya Shri Kalassagarsur Gyanmandit
माहा
॥
६
॥
पिष्यति ॥ एए | तस्योपसर्गसंसर्गान् । दोलाय रचयिष्यति ॥ अंवा स तु महासत्वः।
महातवः। स्मरिष्यत्येव मां दृढः ॥ ६॥ ततः कुष्मांडिनी साक्षा-मर्जरपंचास्यवाहना ॥ नद्योतयंती सर्वाशा-स्तत्पुरः स्थास्यति स्थिरा ॥ ६१ ॥ तुष्टास्मि वत्स सत्वेन । तीब्रेणानेन तेऽधुना ॥ मनोऽनिलषितं स्वस्य । मार्गयस्व ममाग्रतः ॥ ६ ॥ इति तस्या वचः श्रुत्वा । स एवं व्याहरिष्यति ॥ तीर्थोहारं विना नान्यो । मातमेंऽस्ति मनोरथः ॥६३ ॥ युग ॥ वजमूर्ति विनोः कांचि देहि मे शाश्वतास्ति या ।। यामेर्चयंतोबुपूरैः । पूरयंति जना मुदं ॥॥ ततो वदिष्यत्यवापि । तीर्थो हारकरो नवान् ॥ गदितो गतरागैस्त-देहि साई मयाहृतः ॥ ॥६५॥ विनैव मत्पदन्यासं । मान्यतो निदिपेशं ॥ इति श्रुत्वा तदैवासौ । तत्पृष्टे च खमिष्यति ॥ ६६ ॥ ततोबा शिखराण्यन्या-न्यपसव्येन मुंचती॥ पूर्वस्यां दिशि हेमाशे। सि
नास्यं वदिष्यति ।। ६७ ॥ चैत्यस्य कांचनाख्यस्य । रक्षार्थमसि नाकिन्निः ।। मुक्तः स्वजत्या पिहित-हारमुद्धाटय धुतं ॥६॥
इत्यादेशादंबिकायाः। स तउद्घाटयिष्यति ॥ तदैव तत्कांतिन्नरो। बहिरुयोतयिष्यति ॥
उधा
For Private And Personal use only