________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ५४ ॥
www.kobatirth.org
स्वं तदैव सुतैनं । शोचयंती नृपेण सा ॥ श्राश्वासितेति संवोध्य । तदर्थं जिनमर्चय || ॥ २१ ॥ श्रंवाया जगदेवायाः । प्रसादात्तनयौ तयोः ॥ श्रभूतां तौ देवपाल- महीपालाविति श्रुतौ ॥ २२ ॥ कलाकलापकलितौ । सपक्षौ मृडुवाक्किरौ ॥ घनलोकोन्नतिप्रीता - वहितापकृते प्रियौ ॥ २३ ॥ चक्रतुः स्वसदाचारा-तौ मुदा हृदयावनौ || पितुः कोणीधरस्याथ । पदं सुखरसास्पदं ॥ २४ ॥ ॥ साक्षीकृत्य गुरुं शास्त्रा-यवीयानौ धियां निधी ॥ नानाविधगमायासे । यतमानावनारतं || २५ || क्री माक्रीकांतरे स्वैरं । क्रीमंतौ सवयोवृतौ ॥ प्रीणयतौ जनानेतौ । क्रमायौवनमापतुः || २६ ॥ ॥ वह्नीर्भूपसुतास्ताते नैतौ नेत्रा - प्यपायतः ॥ ततः सोत्सवमव्यस्त - प्रमोदात्परिणायितौ ॥ २७ ॥ मानी यशस्वी तेजखी । विनीतो नीतिरीतिवित् ॥ सर्वगुणर्महीपालो | देवपालाघ्य शिष्यत ॥ २८ ॥
अन्यदा कदाशेपे । विनिः सहसैव सः ॥ महीपालो वनेऽशकी- दात्मानं श्वापदाकुले || २ || क्वचित् शूकरवृंदानि । करिणां च घटाः क्वचित् ॥ क्वचिन्मृगारिसंचारं । स तत्रापश्यन्मनाः || ३० ॥ श्रहो किं विभ्रमः स्वप्नः । किं वा चित्तविपर्ययः ॥ किमिंs
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ ५४ ॥