________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहाण
शजय ती जालं किं देव-चरितं चित्रमप्यदः ॥ ३१ ॥ अहं गीतिरसास्वाद-कामिनीकेलिलालसः॥
अस्वयं चंशालाया-मत्र तत्कग्रमागमं ॥ ३२॥ स्याहा पश्यामि विपिनं । ध्यात्वेति चलितः सखे ॥ मया हतोऽसि मा नैषीः। शुश्राव गिरमित्यथ ॥ ३३ ॥ अदृष्ट्वा तजिरो मार्ग । मार्गयन डुमसंतति ॥ अविखित्रः स वनाम । सोघात्सौधमिवोच्चकैः ॥ ३४ ॥ क्वचिचंज्ञइमकिरणै-दधच्चारदमेघनं ॥ ईश्नीलमणिश्रेणि-सुवेणीनासित क्वचित् ॥ ३५ ॥ पद्मराग
पद्मराग-स्फुरनानासितं क्वचित् ॥ कल्याणकलशानुत-कल्याणकलितं क्वचित् ॥ ३६ ।। H गवारतितिरिव । सहस्रनयनायितं ॥ जयदतमीलतः प्रौढ-तया बजकरोत्करान् ।। ३७॥
वीज्यमानं पताकाली-रत्नैरुष्मायितं किमु । स ददर्श महासौघं । भ्रमन् विपिनमध्यतः ॥३॥ चलिः कलापकं ॥ अरण्ये श्वापदाकीणें-ऽन्यणे सौघमिदं कुतः॥ इति विस्मयमापन्नो। महीपालो निरीक्ष्य तत॥ ३५॥ पश्यामि दृग्विनोदाय । प्रसंगादिदमग्रतः॥ - मारश्चिंतयित्वेति । प्रति सौधमणाचलत् ॥ ४० ॥
श्यं रम्येति रम्ये य-मिति लावेन नावयन् ॥ नूमे मनवनवां । चारुतां स व्यलोक
॥
५॥
For Private And Personal use only