________________
Shin Mahavir Jain Aradhana Kendra
Acharya Sha Kalassagas
Gyanmande
जय
॥३॥
.
सुकाः ॥ बोध्यास्तथापि ते पूर्व । साम्नेत्यूचे युधिष्टिरः ॥ २७ ॥ समुश्विजयादीना-माझ- मादा या च रस्यितः ॥ दस्तिनागपुरं प्राप । वाग्मी दूतो जयानिधः ॥ ३० ॥ निषामेषु नदीसूनु-धृतराष्ट्रमुखष्वथ ॥ सन्नामुपेत्य विजयो । दुर्योधनमन्नापत ॥ ३० ॥ धारिकाधीशाकंसा
विजयानिधः ॥ तहाचिकं महीनेत--राकर्णय मदास्यतः॥ ३१॥ सत्यप्रतिझास्ते पांडु-पुत्रास्तव तु वांधवाः ॥ निजोक्तं समयं लब्ध्वा-धुना प्रत्यक्षतां गताः ॥ ३२ ॥ गमयंतो निजं कालं । यथा ते सत्यतामिताः ॥ ददंतो राज्य जागं च। तथा यूयं प्रपद्यश्र॥ ३३॥ महीलवकृते राजन् । पुरावावयोरपि ॥ माधुना समरारंनो । नयात्पक्षद्रहो मिश्रः ॥३॥
प्रस्थं तिलप्रस्थं । वारुणावतमेव च ॥ काशी च हस्तिनाख्यं च । देह्येन्यो ग्रामपंचकं ॥३५॥ इति दूतोक्तमाकर्ण्य । जगौ दुर्योधनः क्रुधा ।। दशनोष्टं स्पृशन्मूर्ती । ददच्चक्षुनिजांतयोः ॥ ३६ ।। एते द्यूतपणाशज्यं । सनंते हारितं कथं ॥ नीमादयस्तु मत्पूर्व-विषिो न तु ॥३॥ बांधवाः ॥ ३७॥ मतितायां यभूमौ । चेहरेते हि सर्वतः ॥ स एव नूमिनागः स्या-नापरं किंचिदर्पये ॥ ३८ ॥ पांडवा मयि मित्रंतु । किंतु यदिवाजय ॥ द्यूतालब्धं तत्राप्येन्यो।
For Private And Personal use only