________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
छात्रुजय
मादा०
॥१॥
नि । बाढमास्फास्य वायुना ॥ अंगारवृष्टिं मुमुचुः । प्रलयांबुधरा इव ॥ ए॥ ततोऽपि न गवान् बाणं । हितीयं मोहनान्निधं ॥ मुमोच तेन मिस्था। व्यलुग्न गतचेतनाः ॥१०॥ पक्षिणो मानवा देवाः । पशवोऽप्यपरेऽपि च ॥ तंझ्या तेन सर्वेऽपि । बनवुः स्थावरा इव ।। ॥११॥ ततश्च मघवान ज्ञात्वा । तहिज्जेंनितमीशितुः ॥ सौधर्मतस्तदागत्य । नत्वा तमिति चास्तुवत् ॥ १२ ॥ जय स्वामिन जगन्सार । जगदुःश्रणकम ॥ अनंतवीर्य नगवन् । जय दु. स्सहदोबल ॥ १३ ॥ नाय लोकमलोके त्वं । केप्तुमीशः सुरालयं ॥ अंगुष्टलीलयो । वि. श्वविश्वविपर्ययं ॥ १५॥ सुरासुरमनुष्येषु । नागेषु जगतां विलो ॥ अस्मादृशैरपि न ते । सह्यते बलसंचयः॥ १५॥ स्वामिन नवाशां वत्ति-जगताकते नवेत ॥ अधना चेहगारंजः । कुत एव विजूंनते ॥ १६ ॥ एते वराका अज्ञाना । न सहते तब क्रुधः ॥ तृणानीव गजेंइस्य । नास्करस्येव तारकाः ॥ १७ ॥ एतैश्चंदनगोधानि-रिव सौधं जगत्रयं । विद्युतेव क्रुधा तेऽद्य । सर्वश्रेति कयं विनो ॥ १०॥ तस्मादस्त्राणि नाथ त्वं । पुनः संहर वेगतः ॥ त्वमेव विश्वधातासि । त्वमेव जगतां मुदे ॥ १५ ॥ इतींस्तुतितः स्वामी । शस्त्रं वेगादपाद
॥६?
For Private And Personal use only