________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शवंजय
मादा
॥६॥
रत् ॥ सचैतन्याश्च ते नाथं । शक्रं दृष्ट्वैव लज्जिताः ॥ २० ॥ न्यग्मुखांस्तानथ प्राह । शको- प्युपदसन्निव ॥ अहो कुलितैदृष्टं । युष्मातिः स्वविजृजितं ॥ २१ ॥ जगत्पूज्यो जगत्स्वामी । जगवाधार एव च ॥ नत्वा तदेन त्रिदशाः । कमयध्वं कमापरं ॥ २२ ॥ स्वाम्ययं सहजेनैव । जगवाणपरः सदा ॥ त्राता तदागसः कर्तृन । नवतोऽप्यनयंकरः ।। २३ ॥ श्रुत्वेति किंचित्सवीमा । विनयावनताः सुराः॥ लुत्काया जिनाधीश-मनमश्चाटुवा किरः ॥ २॥ स्वामिन् पाप्मनिरस्मानि-मरुवत्परमाणुलिः ॥ मातुं गणयितुं गंगा-चालुका बालकैरिव ॥ ॥२५॥ स्वयंजूदन्वदनांसि । संख्यातुमिव बिंपुतिः ॥ तथा त्वत्सत्ववीकायै । कृत आरंज एष धिक् ।। २६ ॥ दुग्मं । इत्युक्त्वा जगवत्पादौ । शिरस्यारोप्य ते सुराः । मन्यमानाः सनाथं स्वं । तमेव शरणं ययुः॥ २७॥ स्वामी प्रसाददानेन । तानथो समन्नावयत् ॥स एव विश्वस्थितिकृत् । पाता तां च सएव हि ॥ २० ॥ विभुरेत्य पुरोमध्ये । रामकृष्णौ स्वबांधवौ ॥ अनावृष्टिं च तं स्नेहा-दालिंग्यादात्परां मुदं ॥ ॥ पाखंगलस्ततः प्राह । स्वामिनस्मास्वनुग्रही ॥ शत्रुजयादितीर्थेषु । यात्रां कारय तारय ॥ ३० ॥
॥६२०॥
For Private And Personal use only