________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माझा
चास्या अतीजीपणाः ।। बूत्कारिणो व्याघ्रमुखा । वृश्चिकाजगरादयः ॥ ए॥ शाकिन्यो नू- तंवतालाः । कराला अपि नूरिशः ॥ विजूंनंतस्तदा नूमा-वनूवन्नतिनीतिदाः ॥ एए ॥ - ग्मं ।। दृष्ट्वा तश्राविधं तेषां । तत्स्वरूपं विहस्य च ॥ चकाराधिज्यमिष्वासं । लीलयैव जग
भुः ।। ए00 ॥ नमतो धनुषस्तस्य । केंकारैरतिदुस्सहैः । तदा सिंहादयस्त्रेसुः । सिंहनादैगंजा इव ॥ १ ॥ विभुः शरासनं कृष्ट्वा । पुनरास्फालयद् दृढं ॥ तभवाग्नेरनवन् । दूरं ति. मिरसंचयाः ॥ ॥ अथैतान प्रकटान् कांश्चि-योनि कांश्चिन नूतले ॥ दृष्ट्वा स्मित्वा ज. गौ स्वामी। नाव्यतः सकलं वरं ॥३॥ नत्वेत्यमोघं धनुषि । समधन जगभिः ॥ वायव्यास्त्रं मदीशैल-सागरोधरणक्षमं ॥४॥श्राकांतमयो नीत्वा । कथयित्वेव किंचन ॥ संरंनादमुचत्स्वामी । विश्वनीतिकरं शरं ॥ ५ ॥ तभवानिलेनोचै-स्तूलानिव समंततः ।। नकीयोकीय संजग्मु-विमानानि क्वचित्क्वचित् ॥ ६ ॥ सरंजाहता तेनो-वृता अपि कुला- चलाः । तदा सपना इति ते । जनैराशकिरे नृशं ॥ ७ ॥ नतोऽथ पयोनाथः । कल्लोलैस्त्रिदशान् दिवि ॥ जलाधिदैवतं चके। शक्तिरेषा जगविनोः ॥ ७॥ मिथस्तानि विमाना.
॥६
॥
For Private And Personal use only