________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मादा०
॥७०३॥
विनावरीनिन्ने रेणु-नरे स्फुरति सर्वतः ॥ खद्योतद्युतिधर्माणो-ऽनूवन बाणमुखानि खे ॥ ॥३॥ निषादिनिर्गजारूढाः । सादिन्निः सादिनो मियः ॥ रथस्था रथिन्निः पत्नि-वृंदाः पनिन्निरास्फलन् ॥ ३५ ॥ संघट्टप्लाजा रोषेण । रदिनां च मियो रदैः ॥ अन्योऽन्यमौर्योधानां । पादचारैरनूषणः ॥ ४० ॥ योधा नदायुधाः क्रोधो-दोधाः संवर्मिणोऽरिषु ।। दुःप्रेक्ष्या जगतो जाताः । सहस्रांशुवग्ज्वलाः ॥ १ ॥ सनःक्ष वाजिनो गत्यो-प्लुतंतो वचनलयः ॥ सपक्षा इत्यतर्यंत । रिपुनिनयत्नंगुरैः ॥ ४२ ॥ नति सर्वशस्त्राणि । पर्वतंति च वारणाः ॥ कल्लोलंति हयास्तोय-मानुषंति च पत्तयः ।। ४३ ।। मकरंति रथास्तत्रो-खे समरसागर ॥ यानीत चवमानानि । हुंकतैगेजति स्फुटं ॥४४॥ युग्मं ॥
अथ प्रवृहमन्या स-जिमन्य रथस्थितः ॥ अविशपिसेनां तां । रविवत्तिमिरोत्करे॥ ॥ ५ ॥ तस्मिन वाणोत्करैः कोपा-प्रत्युत्कर्षशालिनि || रिपुदुनिझमनव-तहीरत्वविना- शनात् ॥ ४६ ॥ विस्फुरतमिति प्रेक्ष्य । तं बृहहलराकृपौ ॥ अधावतां शरैर्योम-व्याप्नुवंती रथस्थितौ ॥ ७ ॥ अश्रो बृहबलमन्ति-ययावेर्जुननंदनः ॥ सहायत्वे च तस्यैव । प्राप कैके
॥७०३।।
For Private And Personal use only