________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
माहाण
शत्रंजय यराट् कृपं ॥ ७ ॥ चत्वारस्ते मियो युइ-पराः सेनाचरैनटैः ।। आलोकिरे बहिर्वृत्वा । भु-
वनस्यापिनीतिदाः ॥ भए ॥ मिथो विरथिनौ खन-पासी कैकेयराट्कृपौ ॥ नद्यत्फणाधरौ ॥ सर्पा-विव विश्वयमौ ॥ ५० ॥ विजृमिणस्तथा वाणै-रजिमन्योवृहद्वलः ॥ चिच्छेद केतुभयंतारौ ।। सारौजा रणसंकटे ।। ५१ ।। गर्जनिष्टुरनिर्घोषै-
श्चमि विदारयन् ॥ अथोनीमरणो धर्म-सूनुसैन्यमयाश्यात् ॥ ५ ॥ जीष्मे नीष्मरुषा बाणै-मैमपं व्यानि कुर्वति।। अस्थिरा रिपुसनानू-ौरिवाब्दे विजृनति ॥ ५३ ॥ कुशेऽनिमन्युरिषुनिः। सूतं दुर्मुखनूपतेः॥नीष्मकेतुं च सपदि । चिछेदाबादयन्ननः ॥ ५५ ॥ क्रुहेऽय नीष्मे रश्रिनो । दश पांमवसैन्यतः ॥ रक्षितुं पार्थतनयं । परिवत्रुरुदायुधाः ॥ ५५ ॥ नीमोऽपि रथचित्कारैः। कोन. यन भुवनं रणे ॥ अथाययौ नीष्मवाणै-शिवत्रकेतुरमर्षणः ॥ ५६ ॥ आत्मयुग्यगजध्वस्त। सूतस्पंदनवाजिने ॥ उत्तराय स्वर्णशक्ति-ममुचत् शब्यपार्थिवः ॥ ५७ ॥ सर्वायुधैनिषिज्ञ
पि। निपत्योत्तरमूनि ॥ जग्राह तदसून शक्तिः । सुरोक्तिर्हि फलेग्रहिः॥ ५ ॥ कपिध्वजोऽय कोपेन । कांमजालैरनर्गलैः॥ वरूथिनीं विपक्षस्य । तिरयामास तीव्ररुट् ॥ ५ ॥
॥
४॥
For Private And Personal use only