________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३०५ ॥
www.kobatirth.org
1
दृष्ट्वार्जुनशरैः सेनां । दीनां कौरवभूपतेः ॥ श्रीष्मवीरव्रतो भीष्मो । दधावे ध्वानयन् धनुः ॥ ॥ ६० ॥ मार्गयंतो रिपुप्राणान् । प्राप्नुवंतोऽपि मार्गलाः || स्वसिद्धं मार्गलत्वं हि । गांगेयस्य न तत्यजुः ॥ ६१ ॥ धृष्टद्युम्नोऽथ सेनानीः । प्रतिभीष्ममवावत || दिप्ताने कजनप्राणस्तयोरासीन्महारणः || ६२ ॥
अष्टमदिनमांते | पांडवा इत्यमंत्रयन || दुर्जयः सर्वथा जीष्मः । कथं वध्योऽरिसैन्यपः || ६३ ॥ ततो जगाद गोविंदः । संधेयं स्वर्धुनीरुहः ॥ व्यस्त्रे षंढे स्त्रियां यन्न । प्रहर्त्तव्यं पराङ्मुखे ||६|| ढं शिखंडिनं पार्थ । शैपदेयं निजे रथे ॥ त्वमारोप्य व्यस्तहस्तं । प्रहरेस्तमशंकितः ॥ ६५ ॥ अंगीकृत्येति ते प्रातः । पुनः सनसैनिकाः ॥ रणाजिरमगुः पांडु -पुत्राश्च धृतराष्ट्रजाः || ६६ || नासीरस्थस्तथैवेषु - व्रातैः शांतनुजोऽब्दवत् ॥ उपदुद्राव करकैः | सरजानिव पांडवान् || ६ || स्वे रथे पंढमारोप्य । पार्थोऽपि निशितैः शरैः ॥ मंदमस्त्रविधौ निमं । जर्जरांमगसूत्रयत् ॥ ६८ ॥ वर्ममर्मनिदो बालाः । पार्थस्य न शिखंडिनः ॥ रमित्यसौ जल्पन | रथकोडे लुलोठ हा ॥ ६५ ॥ परिवत्रस्ततः सर्वे । जीष्मं ग्रीष्मे
।
८८
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
माहाण्
॥ उण् ॥