________________
St Mahavir Jain Aradhana Kendra
Acharya Sh Kalassagansen Gyanmandie
मादा
शत्रंजय सरो यथा ।। तहोचोंबुपिपासार्ताः । शोकशोषमलनहाः ॥ ७॥ तृष्णानेंऽश्र नदीसूनौ । पा-
पर्थो दिव्यास्त्रवित शरैः । चकों+ जलं श्वना-विवत्सर्वचित्रकृत् ॥ १॥ दर्शयित्वाथ त॥६॥ चित्रं । धार्तराष्ट्राय सोऽवदत् ॥ विधेहि पांमवैः संधि । वनोऽधिकपराक्रमैः ॥ ३५ ॥ अना
कर्णितमासून्य । तत्र क्रूरः स कौरवः ॥ कोपपाटलितं चक्षु-श्चिकेप पवनात्मजे ॥ ३ ॥ अथ गीर्वाणवाणीनि-गंगानूर्वतमग्रहीत् ॥ विमुक्तसर्वसावद्यो-ऽनशनाचाच्युतं ययौ राधा स्वसैन्येऽनिषिषेचातो । शेणं स धृतराष्ट्रसूः॥ प्रातस्तं च पुरस्कृत्य । कुरुक्षेत्रमवापतत् ॥ ॥ ५ ॥ सव्यसाची चकाराय । तस्मै प्रणतिपूर्वकं । गुरवे दक्षिणां ददो। धनुर्वेदं तदा तथा ॥ ६ ॥ तयोरथ शरवातैः । क्रमादात्मकरान हरन ॥ मिहिरो विरहोसालं । चक्रवाककुलेऽकरोत् ।। ७७ ॥ तदादूतो बहिर्नूय । सैन्यात्संसप्तकान्निधान् ॥ प्रावर्ततार्जुनो योई। मृगानिव मृगाधिपः ॥ ७० ॥ ज्ञादशेऽति गजारूढो । नगदत्तोऽय नीषणः ॥ उपकुशव कौं- तेय-कटकं पार्थनिर्गमात् ॥ उए ॥ श्रुत्वात्मसैन्ये पार्थोऽपि । तत्वोन्नप्रनवं वं ॥ मुक्त्वा संसप्तकान शीघ्रं । नगदत्तमयोधयत् ॥ ॥ जघानामर्षणः पार्थ-श्चिरं युध्ध्वाथ तं गजं
॥६॥
For Private And Personal use only