________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
।। ७०9 ॥
www.kobatirth.org
जगदत्तं च देवानां । प्रतीचन पुष्पवर्षणं ॥ ८१ ॥ हते तस्मिन् हतत्राणा । कुरुसेना नृपोक्तिद्भिः ॥ रजन्यां रचयामास । चक्रव्यूहमखंमितं ॥ ८२॥ संसप्तकान् कवलय - त्यथोपाafe || जीमादिभिरभिमन्यु-श्वक्रव्यूहं वृतोऽविशत् ॥ ८३ ॥ सुयोधनकृपण-राधेयकृतवर्मणां ॥ अस्त्राण्यवगणय्यौच्चै - र्ममाथ व्यूहमार्जुनिः ॥ ८४ ॥ सुयोधनादिनिर्जीमादिषु रुषु संयुगे ॥ जयोऽनिमन्युश्च । युयुधाते मिथो जटौ ॥ ८५ ॥ श्रायसैरथ दिव्यैश्व | चिरं युध्वात्रसंचयैः ॥ अभिमन्युं निनायांत | दिनांते स जयइथः ॥ ८६ ॥
कुछ जयश्वधं । प्रतिज्ञाय दिनावधि ॥ कपिध्वजोऽथ कोपेन । जगाहे रिपुवाहिनीं ॥ ८७ ॥ ज्ञेणादिनिस्ततो रुः । कपिकेतुरमर्षणः || शरासारैररिक्षेत्रं । व्यधाडुधिरकर्द्दमं ॥ ॥ ८८ ॥ सत्यकिश्व मरुत्सूनुः । पार्थानुपदमीयतुः ॥ जीमं सुयोधनोऽरौत्सीत्परं नूरिश्रवाः पुनः || ८७ || जयस्थं दिनांतेऽय । प्राप्य शक्रतनूरुहः || तैस्तैर्भूपतिनिर्गुप्तं । रोगराज मिवापरैः || ७० || षामपि हि वीराणा-मस्त्रैस्तेषां सुपातिनिः ॥ प्रलयोदशं कानू-द्विश्वस्यापि सुदुस्सदा ॥ १ ॥ सत्यकेर्वधनिष्णातस्य भूरिश्रवसो भुजं ॥ चिच्छेद पार्थस्तं रो
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहाण
|| 303 |