________________
San Mahavir Jain Aradhana Kendra
www.kobatirtm.org
Acharya Shri Kailassarsur Gyanmandie
मादा
संजय पा-त्सत्यकिस्तु व्यसुं व्यधात् ।। ए॥ विरथ्यरथसारथ्यं । व्यस्त्रं कृत्वा जयश्यं ॥ जघान
पार्थो घस्रांते । स्वांते संधां स्मरनिजां ॥ ३ ॥ रणे चतुर्दशदिना-वधौ कयमुपाययुः ॥ on धार्तराष्ट्रस्य सप्ताप्य-दौहिण्योऽवीणखदाः ॥ ए ॥ रात्रियुनिवज्ञशा-स्ततस्ते धार्त
राष्ट्रजाः ॥ सुप्तेषु पांडुपुत्रेषु । घूकपातमुपाययुः ॥ एए ॥ नाममूर्तीमवत्रीमो । विविधास्त्रैघंटोत्कचः ।। मायायुदेश्व युयुद्धे । तत्र वित्रासिताहितः । ए६ ॥ कर्णोऽय कुपितः कांडै-रकांडकृतमंडपैः ।। तिरयामास तत्तूरी । सोऽपि तान मृदयालुनात् ॥ ए७ ॥ देवदत्तां ततः शतिं । स्फुर्जवह्निकसावृतां ॥ मुमोच शक्तिं राधेयः । प्राणानय घटोत्कचः ॥ एज् ॥ प्रातशेणोऽय विशण-रणकर्मा कृतांतवत् ॥ विराटपदौ युध्वा । देहांतरमन्नयत् ॥ ए॥ म्लानेऽय तपसः सूनु-तैन्ये निधनतस्तयोः ॥ स्थिरीकुर्वन् निजान् धृष्ट-घुम्नो शेणं रुषाययौ ॥ ५०० ।। पतजं त्रसदश्वं । वस्यस्त्यंदनमेतयोः ।। चिरं समरमालोक्य । दधु तिं ख- गा अपि ॥१॥ ___ तो मालवनून -रश्वत्थामा गजो हतः ॥ इतोऽश्वत्थामेत्यासीत् । सर्वत्र ध्वनिरन्नु
ARPAN
॥७॥
For Private And Personal use only