________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
मादा
॥30॥
जवान
CERESTED
रिपुतामिस्र-परमाणून हरनरं ॥ २६ ॥ वृक्षाग्रेषु खगा व्योनि । खगा अथ रवं व्यधुः ॥ व- ईयंतः सिंहनादं । वीराणां रणकांकिणां ॥ २७ ॥ सैन्ययो रणतूर्याणि । तदा ने समंततः ॥ नद्यविहयस्पर्श-कारिणो वाजिनः पुनः ॥ २० ॥ नदंतो वारणा रेजु-ऊरन्मदजलप्लुताः ॥ पर्यन्या श्व वर्षासु । हिट्जवासकशोषिणः ॥ ३५ ॥ निःस्वानकाहलानेरी-तृर्यढकाहुडुककैः। पत्त्यश्वेन्नरधारावै-रनूनादमयं जगत् ॥ ३० ॥ सुवर्णरत्नवाणः । कृपाणस्थितपाणयः ।। नल्लालयंतः फलकान् । प्रसस्नुः सर्वतो नटाः ॥ ३१ ॥ उर्धरा ध्वानयंतोऽय । धनुश्चेलुर्धनुर्धराः ॥ शवलाधारिणोऽनूवन् । सबलास्तत्पुरस्ततः ॥ ३२ ॥ संवर्मिणोऽब्धिकलोलधर्मियोऽथ हया रयात् ॥ प्रसस्त्यक्तमर्यादा-स्तूर्यध्वनिविनिणिः ॥ ३३ ॥ गजा नत्तानशुंडाग्र-जाग्रदर्गलनीषणाः ॥ रणारंजकृतादन-देवेमाः सज्जा अथो ययुः ॥ ३४ ॥ शस्त्रैकसदना नेमि-स्पंदनिष्पिष्टनूतलाः ॥ स्पंदनाः प्राचलंस्तत्रा-चलयोधवलाकुलाः ॥ ३५ ॥ - चलंतिस्म पायोधेः । पयांसि पृथुवेपनात् ।। शुशिरेषु पादपाता-दिव सैन्यनरातदा ॥ ३६॥ रणरंगाजिरे वीरे-श्चलनिस्तूर्यनादतः ॥ नयित्वा पादचारै-रारेने सैन्ययो रणः ॥ ३७॥
JADAN
॥२॥
For Private And Personal use only