________________
Shin Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kallassagansar Gyanmandir
श–जयनयुक्तस्तव विक्रमः ॥ १५ ॥ अस्मानादिश तत्स्वामि-त्रद्याऽपांडवयादवं ॥ कुर्महे विश्व- माहा
मस्मेर-रिपुरनोरुदारुणं ॥ १६ ॥ इत्याग्रहाजरासंधः । पट्टवंधनपूर्वकं ॥ तं न्ययुक्त रिपो ॥ १॥ व्यक्त-शक्तिं सेनायुतं रणे ॥१७॥ अथोऽरमहायोध-वृतो ऽर्योधनः क्रमात् ॥ प्रयाणैः कै
चिदप्याप । कुरुक्षेत्रमतिधुतं ॥ १०॥ गजांतपपत्त्यंबु-मानुषाश्वमहोमिनिः॥ एकादशा-0 दौहिणीनि-नदीनिरिव सोऽशुन्नत् ॥ १५॥ .
र्योधनोऽय प्रपिता-महं नीष्मं नमन्मुदा ॥ चकार वीरकोटीरं । स्वसेनापतिमादरात् ॥ २० ।। अक्षौहिणीनिः सप्तानि-युतास्ते पांझवा अपि ॥ चलंतोऽचलचालाय । कुरुकेत्रमुपाययुः ॥ १॥ पदेयं ततः सर्वानुमतं पांडवा अपि ॥ चमूपत्वेऽनिविषिचु-धृष्टद्युनं महौजसं ॥ २२ ॥ निवृत्तोपायत्रितया। निर्णीतरणवासराः ॥ अथानचुमहावीराः । शस्वाणि दैवतं ॥ २३ ॥ अशुजन्मल्लिकामाला-मालितान्यायुधान्यपि ॥ स्वन्नर्तृषु यशोरा- ॥१॥ शिं । दातुं तत्रोद्यतानीव ॥ ३५ ॥ नदति निशि शस्त्राने। रणतूर्याणि रेजिरे ॥ आयांतीनां जयश्रीणां । नूपुराणां रवा इव ॥ २५ ॥ इतस्तेषां वीररस । श्वालोहिततिग्मरुक् ॥ नद्ययौ
For Private And Personal use only