________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शबुजय
माहाप
॥ 3000
॥ गुणगृह्यास्त्वदीयस्य । चातुरानकाउंउन्नेः ॥ ५॥ येषां कुलेऽरिष्टनेमि-जंगशाकमो विभुः । ॥ एतौ च रामगोविंदा-वहितीयपराक्रमौ ॥ ६ ॥ प्रद्युम्नशांबप्रमुखा । नप्तारोऽमी च कोटिशः ॥ तेषां वो युधि साहाय्य-मन्यन्यः कीदृशं ननु || ७॥ विशेषकं ॥ तथाप्यवसरं ज्ञात्वा ( स्वन्नक्या वयमागताः ॥ समादिश स्वसामंत-वर्गे गणयन प्रनो ॥ ॥ एवमस्त्विति तेनोक्ते । ते नूयोऽप्येवमूचिरे || जरासंधस्तृणमसौ । केवलस्यापि शाङ्गिणः ॥ ए॥ वैताव्याशै जरासंध-गृह्या ये संति खेचराः ॥ इहायांति न यावत्ते । प्रति तांस्तावदादिश ॥ ॥ १० ॥ सेनानीश्चायमस्माकं । वसुदेवोऽस्तु तेऽनुजः ॥ प्रद्युम्नशांवसहितः । सत्येवं ते जिताः खलु ॥ ११ ॥ समुविजयः कृष्ण-मापृल्यानकईदुनिं ॥ प्रैषीत्प्रद्युम्नशांवौ च । तत. स्तैः खेचरैः समं ॥ १२ ॥ तदा च वसुदेवाय । प्रददेऽरिष्टनेमिना ।। जन्मस्त्रात्रे सुरैर्दोब्णि । बोषध्यस्त्रवारिणी ॥ १३ ॥
अथर्योधनो ज्ञात्वो-द्यतं यादवपांडवान् ॥ वधाय मगधाधीशं । नमस्कृत्य व्यजिज्ञपत् ॥ १५॥ स्वामिन के मी हि गोपालाः । पांडवा अपि के त्वमी ॥ सरिस्मान्निरत्रार्थे।
॥goo
For Private And Personal use only