________________
Shn Mahavir Jain Aradhana Kendra
दात्रुंजय
।।६।।
www.kobatirth.org
पीठ एव च ॥ ए४ ॥ विष्णुपुत्राश्च बहवो । युयुत्सव नृपाययुः || जानुश्व नामरश्चैव । महाजान्वजानुको || ५ || वृदध्ध्वजश्चाग्रिशिखो । वृष्णुः संजय एव च ॥ अकंपनो म हासेनो | धीरगंभीरगौतमाः ॥ ए६ ॥ सुधर्मेौदधिसूर्याश्च । चंश्व प्रसेनजित् ॥ चारुककनरताः । सुचारुर्देवदत्तवत् || ७ || प्रद्युम्रशांत्रप्रमुखा । अपरेऽपि महौजसः ॥ उग्रसेनस्तत्सुताश्च । रामविष्णोश्च भूरिशः ॥ ए८ ॥
एवं पुत्रा दशार्हाणां । बहवश्च युयुत्सवः || पितृस्वसृस्वसृसुता । अप्याजग्मुर्महानुजाः ॥ ए ॥ ततः क्रोष्टुकिनाख्याते । दिने दारुकसारथिं । तात्यकिं रथमारूढः । सर्वैर्यदुवृतः ॥ ४०० ॥ शुनैर्निमित्तैः शकुनैः । संसूचितजयोत्सवः ॥ प्रतिपूर्वोत्तरामाशां । प्रचचाल जनार्दनः ॥ १ ॥ ॥ यदूनां पांडवानां च । चलतां सैन्यभारतः ॥ चकँपे काश्यपी कामं । कुलाचलचलत्वकृत् ॥ २॥ पंचचत्वारिंशतं तु | योजनानि निजात्पुरात् ॥ गत्वा तस्थौ शनिपख्यां । ग्रामे संग्रामविइरिः ॥ ३ ॥ अर्वाग्जरासंघ सैन्या - चतुर्नियोजनैः स्थित ॥ तत्र कृष्णबले केचिदागुर्विद्याधरोत्तमाः || ४ || समुविजयं नत्वा । तेऽवोचन्द्रपते वयं
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
माहाण्
॥६॥