________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
६०५ ॥
www.kobatirth.org
अथान्यदा गिरौ कस्मिन् । रंतु पांडुनृपे गते || कुंती करतलाङ्गीमो । वज्रकायोऽपतत् हितौ ॥ ५५ ॥ वज्रेणेव हता जीम-पातेन दृषदोऽखिलाः ॥ चूरीबनूवुर्निः पिष्टा । घरहेनेव तंडुलाः ॥ ५६ ॥ श्रकृतांगं तमादाय । वज्रकायस्त्वसाविति || वदंतस्त्रिदशाः कुंत्यै । ददुः पुत्रं मुदुः पदं || ७ || अथ कुंती तृतीयं सा । गर्भमाधत्त पुण्यतः ॥ स्वप्ने शक्रं गजारूढं | दृष्ट्वा वोधमवाप च ॥ ५८ ॥ वेत्त्यहंकृतितः कुंती । धनुरारोप्य यद् दृढं । दानवान् दलयाम्येषा | चूर्णयामि रिपेारुरः ॥ एए ॥ इतश्च समयेऽसूत । सा सुतं जगदुत्तरं ॥ पुत्रोऽर्जुनस्त्वेष । इत्ययोनि जारती ॥ ६० ॥ सुरमुक्तापतत्पुष्प वृष्टिदुनयोऽनदन् ॥ नृत्यैरप्सरसां साई - मकरोच्च नृपो महं ॥ ६१ ॥ मद्यामभूतां नकुल- सददैवो सुतौ ततः ॥ पांडोस्तैः पंचनिः कीर्त्ति - देहमासीदिवेंदियैः ॥ ६२ ॥ अभूवन् क्रमतः पुत्रा । धृतराष्ट्रस्य 5र्जयाः । दोष्मंतस्ते शतं सर्वे । शस्त्रशास्त्रविशारदाः ॥ ६३ ॥ शुशुभे तैर्धृतराष्ट्रः । सुतैः शतमितैर्भृशं ॥ शशी शतनिषक्तारै-रिव पूर्णत्वमागतः || ६४ || यात्रायै त्वन्यदा कुंती | नाशिक्ये नगरे ययौ ॥ तत्र चंप्रनस्वामि चैत्यं नवमकारयत् ॥ ६५ ॥ पूजारात्रिक नेपथ्य
For Private And Personal Use Only
Acharya Shn Kallassagarsuri Gyanmandir
माहा०
॥ ६०५ ॥