________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
६०४ ॥
www.kobatirth.org
सूत दिवः पुष्प वृष्टिरप्यपतद्गृहे ॥ ४४ ॥ धर्मपुत्रोऽयममल - दयादानगुणान्वितः ॥ इत्युचरंत स्त्रिदशा-स्तदा तद्गृहमाययुः ॥ ४५ ॥|| महोत्सवैर्देव गिरा । सुदिनेऽस्य युधिष्ठिरः ॥ इति नामाजवत्सर्व- प्रियमप्रियहृत्सतां ॥ ४६ ॥ पुनः कुंती निशि स्वप्ने । पवनेन निजांगले || अपश्यशेषितं कल्प- तरुं च फलितं क्षणात् ॥ 8७ ॥ तादृक्स्वप्रानुजावेन । सा दधौ गमुत्तमं ॥ मुदं च पांडुराट् विश्वं । प्रसत्तिं परमां पुनः ॥ ४८ ॥ गर्भातिवृद्ध्या गांधारी । ततो दूना निरंतरं ॥ महौषधैर्जपात - मैहत कूटपटीयसी ॥ ४७ ॥ दृष्ट्वा तु कुंतीमासन्नप्रसवां सातिपीति ॥ आनाना जठरं गर्भ-मनिष्पन्नमपातयत् ॥ ५० ॥ सा मासैस्त्रिंशतासूत । सुतं वज्रदृढं ततः ॥ घमासान पेटिकासंस्थं । पूर्णदेहमदर्शयत् ॥ ५१ ॥ अस्मिन् गर्भस्थिते माता - नवद्दुर्योधसादरा || अतोऽस्य सुनोर्नामासी- हुर्योधन इति स्फुटं ॥ ५२ ॥ असून दिवसे यस्मिन् । गांधारी तं तनूरुहं ॥ तस्मिन् यामैस्त्रिभिः पश्चात् सुतं कुंत्यप्यजीजनत् || ३ || श्रयं वायुसुतो जीमो । वज्रकायोऽतिधर्मधीः ॥ नक्तो ज्येष्टे गुणज्येष्ट । इत्यासी योनि भारती ॥ ए४ ॥
For Private And Personal Use Only
Acharya Shn Kailassagarsuri Gyanmandir
माहाण्
॥ ६०४ ॥