________________
Shun Mahalin Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
माहा
शजय रणानां त्वं । धर्माधारो धरातले ।। बालरूपोऽप्यबालोऽसि । नाय किं स्तूयसे बहु ॥ ३५ ॥
स्तुतिं विधाय देवेंशे । मोचयित्वेति तान् सुरान् ॥ स्वामिनं पालने मुक्त्वा । कमयित्वा दि१६०३ ॥ ययौ ॥ ३५ ॥ श्रीसमुशदयः सर्वे [ सद्यः संजातसंमदाः ॥ श्रीनेमेलमालोक्य । नन·
तुर्विहितोत्सवं ॥ ३६ ॥ कृत्वा महोत्सवं तत्र | प्रासादे श्रीमदईतां ।। स्थान निजं निजं जग्मुः । स्मरंतो नेमिनं मुदा ॥ ३७ ॥ तत्पन्नृत्यमरेंशज्ञा-नुगतामरकोटिन्निः ॥ संरक्ष्यमाणः स स्वामी । वृश्मिाप दिने दिने ॥३०॥
अथानूइतराष्ट्रस्य । महिष्या गर्नसक्षणात् ॥ गांधार्या अतिऽष्टत्वे । जनयुद्धे च दोहदः ॥ ३५ ॥ आरुह्य करिणं युद्धे । हन्यरातीन महायुधैः ॥ विपामि लोकं काराया-मिन्यसावप्यचिंतयत् ॥ ४० ॥ नानमगुरुवर्गेषु । साहंकारा निषीदति ।। गर्वेण मोटयंत्यंगं । सा - सर्वैः कलहायते ॥ १ ॥ ततश्च पांडुमहिषी । कुंती स्वप्ने सुरालयं ।। कीराब्धि नास्कर चं भाई। श्रियं चालोकयनिशि ॥ ४२ ॥ तत्पन्नावाच्छन्नं गर्ने । रत्नगर्ने विनती ॥ दिने दिने -
पि साधर्म्य । मनोरथमचिंतयत् ॥ ४ ॥ सुलग्ने सुदिने पंच-ग्रहैरुचाश्रयैः सुतं ॥ कुंत्य
॥६०३॥
For Private And Personal use only