________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
जय
६०२॥
व्यमानं । घीयमाणं तयांगुलौ ॥ स्वशिरोधूननात्कैश्चि-हास्यमानं मुहुर्मुहुः ॥ २३ ॥ न्युज- मादा नान्यनुन्नवतं । क्रियमाणानि कोविदैः ॥ रूपोत्कर्षकणादृष्टै-र्नेमीशं निजपूर्वजैः॥४॥वि शेषकं ।। अत्रैवं चिंतयामासुः। स्वचित्तालादकारकं॥ स्मराननं जिनं दृष्ट्वा । दुष्टात्मानोऽपि कौतुकात् ॥ २५ ॥ नत्कंगत्पादकत्वेन । मूर्नः क्रीमारसः किमु ॥ सौनाग्यश्यामलत्वान्यां । शंगारः किमु रूपवान् ॥२६॥ ग्लान्वेषिण एवं ते । कदाचित्रिर्जनं जिनं । विश्रांतं पालने वीक्ष्य । प्रजहस्तस्करा इव ॥२७॥ गतिस्म करप्राप्तं । कृत्वा कोशे जिनाधिपं ।। सव
कमलांतःस्थं । रसवक्ष्मलिं यथा ॥ २०॥ योजनांते सपादेऽति-कांते लके तदा प्रभुः॥ ज्ञानेनावधिनाज्ञासी-हिकारं त्रिदशोनवं ॥ २ ॥ प्रयुक्ते स्वामिना तत्र । बललेशेऽपि ते सुराः॥पेतुस्तथा यथा जग्मु-तले शतयोजनीं ॥ ३० ॥ तत्स्वरूपं निरूप्यागात् । सुरेशे) नेमिसंनिधौ ॥ स्वयं विहितदोषाणां । सुराणामनुकंपया ॥ ३१ ॥ रक्ष रक्ष जगन्नाथ । वि- ॥६ ॥ वत्रातर्महाबल ॥ वराकान स्मयनारेण । नंगुरान मा कदर्थय ।। ३२ ॥ एवं चेचष्टते नायो। रक्षिता कोऽस्ति संसतौ ॥ दीनाननुगृहातान् । कृपालो विश्वपालक ।। ३३ ॥ शरण्योऽश
For Private And Personal use only