________________
Acharya Shin Kalassagasan Gyantander
मादा
जय मुनिदानादिकां क्रियां ॥ तत्र कृत्वा समं जत्रा । कुंती स्वपुरमाययौ ।। ६६ ॥ नाशिक्ये ह्य-
टमं तीर्थ-नाथ ये प्रणमंति ते ॥ आगामुके नवे लब्ध्वा । वोधिं यांति परां गतिं ॥६॥ ६॥ इतो नैमिनिकोकेन । कंसः कृष्णादशंकत ॥ केशिहयखरमेष-वृषनारिष्टघातनात् ॥
॥ ६ ॥ स प्रत्येतुं निजारातिं । शार्ङ्ग पूजोत्सवं व्यधात् ॥ स्वजामि सत्यनामां च । तत्पुरोऽय न्यवीविशत् ॥६५॥ देवकन्योपमामेतां । ददे धन्वाधिरोपणात् ॥ सर्वत्र कंसः स्वनरै-रित्यघोषयदुच्चकैः ॥ ७० ॥ तत्र कर्मण्यसक्केषु । नूपेषु वसुदेवसूः ॥ अनादृष्टिीरमानी । प्राचलश्यमाश्रितः ॥ १ ॥ स सुप्तो गोकुले रात्रौ । प्रातः कृष्णं सहायिनं ॥ कृत्वा पुरस्सरं मार्गे । मधुरांप्रति निर्ययौ ।। ७२ ॥ रश्रस्खलनदेतुं । कृष्णः पथ्युदमूलयत् ॥ स्यदने तमनादृष्टिः । पुनः प्रीत्याध्यापयत् ॥ ३ ॥ प्राप्तः सनामनादृष्टि-गुहस्ताइनुरस्खलत्
॥ जहास च जनः सर्वः। सत्यनामाप्यलऊत ॥ ७४ ॥ कृष्णस्तासकुपितो-ऽधिज्यं धन्व * द्रुतं व्यधात् || कटावकुसुमैर्नामा । तद्भुजावप्यपूजयत् ॥ ७५ || मयाधिरोपितं शार्ङ्ग-म
नादृष्टिर्बदनिति ॥ वसुदेवेन स्वगृहान् । प्रहितः कंसनीतितः ॥ ६ ॥ तदुत्सवमिषेणाय ।
॥६०६॥
For Private And Personal use only