________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shin Kalassagarson Gyantande
गर्बुजय
माहा
६030
B
मल्लयुःइदिदृकया ॥ नूपानाजूदवत्कंसो । वैरिनिश्चयहेतवे ॥ १७ ॥ कौतुक्य स कृष्णोऽपि । समं रामेण संचरन ॥ यमुनाया हृदे कालि-मादिनस्तितवान बलात् ॥30॥ पद्मोत्तरं गज कृष्णो-धीशमोऽपि चंपकं ॥ तौ वीक्ष्य मुक्तौ कसेन । तौ हि वैरिनिवारिणौ ॥ ॥ ॥ रामस्तत्रागतांस्तस्मै । समुविजयादिकान ॥ ज्ञापयामास कृष्णाय । नामग्राई प्रदर्शितान || 10॥ निजबंधुप्रहंतारं । कंसं कृष्णोऽपि संविदन ॥ अंतनिहितकोपानि-नि
सादाय मंझपे ॥ १ ॥ रंगांगणमुपेतौ शम् । मलौ चाणूरमुष्टिकौ ॥ वीक्ष्य कृष्णबलौ कोपा-वस्यातां च मंचकात् ॥ २ ॥ जघान कृष्णश्चाणूरं । मुष्टिकं च हलायुधः ॥ तहधात्कुपितः कंस । इत्यवोचत्नयोच्चकैः ॥ ३ ॥ अरे गोपाधमावेतौ । मार्यतामविलंबितं ॥ ए. तयोः पोषणानंद-मपि तत्पक्षपातिनं ।। ७५ ॥ अयाख्यत्पुमरीकाक्षो-रुणादो रोषपोषणात् ।। मृतं मन्योऽसि नाद्यापि । त्वं चाणूरे हतेऽपि रे ॥ ५ ॥ तावश्च त्वमात्मानं । इ. न्यमानं मयाद्य रे ॥ पश्चात्स्वामर्षसदृशं । नंदादिषु समादिशेः ॥ ६ ॥ इत्युक्त्वोत्पत्य गोविंदो । मंचमारुह्य तत्कणं ।। संगृह्य कसं केशेषु । पृथिव्यां पर्यपातयत् ॥ ७ ॥
॥६॥
For Private And Personal use only