________________
Sh
incha kende
Acharya Sha Kalassaganan Gyanmandir
जय
६००।
स्तश्च कंसरदार्थ । कंसगृह्या महालटाः ॥ कृष्णं दंतुमधावंत । विविधायुधपाणयः ॥ मादा ॥ ७ ॥ मंचस्तंलमयोन्य । रामस्तान परितामयन् ॥ तं विज्ञवयामास । मधुस्था म-४ विका इच। नए ॥ कृष्णोऽपि पादं शिरसि । न्यस्य कंसं व्यपादयत् ॥ केशैः कृष्ट्वाक्षिपईमा-दहिस्तं दार्विवार्णवः ॥ ॥ ततः संवर्मितान् प्रेक्ष्य । कंसगृह्यान महीभुजः। संवर्मयामास नृपः । समुज्ञेऽपि सहानुजैः॥ ए. ॥ अनिषेणयति मापे । समुविजये तदा ॥ नाशकंस्ते पुरः स्थातुं । तमांसीव विनाकरे ॥ ए ॥ रामकृष्णावथादाय । समुपविजया. दयः ॥ मधुरामुग्रसेनाय । दत्वा शौर्यपुरं ययुः॥ ए३ ॥ अथो जीवयशा कंस-मरणादतिविह्वला ॥ यादवक्रयमामंत्र्य [ययौ राजगृहं पुरं || ए॥ विकीर्णकेशामत्युच्चै । रुदंती शो-' कसंकुलां ॥ जरासंधः सुतां वीक्ष्या-पृवशेदनकारणं ॥ ५ ॥ अतिमुक्तकोक्तकंस-वधं यावहाच सा ॥ जरासंधोऽप्यवक् वत्से । रोदयिष्ये तव हिनः ॥ ६ ॥ तामित्युक्त्वा ज- ६ ॥ रासंधः । सोमकं नाम पार्थिवं ॥ प्रजिघायान शिष्याथ। समुविजयांतिकं ॥ ॥ स
१ समुः काष्टमिव.
For Private And Personal use only