________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रुजय
मादा
॥६॥
कृतः स समुझेण । जरासंधस्य वाचिकं ॥ जगाविति कुलांगारा-वर्यतां रामशाह्मिणौ ॥
एतौ कंसस्य हंतारौ । तवाकारणवैरिणौ ॥ त्वं त्यजन पूर्ववज्ञज्यं । साधि मबासनान्नृप । ए ॥ दशाईः प्रथमोऽग्रांत-दूंनो व्याचष्ट सोमकं ॥ यत्र वेनि जरासंधो । मम तस्नेहकारणं ॥ 600 ॥ मार्गयन् रामकृष्णौ किं । त्वं तु सोम न लजसे ॥ यावक्षिणी व देहे । हरिवंशस्य मंझनं ॥१॥ वरं दानं जीवितस्य । वत्सयो तयोः पुनः ॥ वद स्वं स्वामिनं याहि । जामातृपथगामुकं ॥ ॥ दृष्टोऽय सोमको राम-कृष्णाच्या कोपसंभ्रमात् ।। नत्याय त्वरितं गत्वा । जरासंधाय तज्जगौ ॥३॥ अयोग्रसेनो नूपालः । सत्यनामां स्वनंदिनीं ॥ पूर्वानुरागिणी प्रीति-वृश्ये शाहिणे ददौ ॥४॥हितीयेऽह्नि दशार्देशो । मेलयित्वा स्वबांधवान् ॥ पप्रच्छ क्रोष्टुकिं नाम । हितं नैमित्तिकोत्तमं ॥ ५ ॥ त्रिखंमतरताधीश-जरासंधस्य विद्महे ॥ यजाव्यं ब्रूहि नस्तत्त्वं । स्वस्थे पात्रे हि बंधनं ॥ ६॥ सोऽप्युवाच चिरादेतौ रामकृष्णौ महाभुजौ ॥ त्रिखमजरताधीशौ । तं निहत्य नविष्यतः ॥ ७ ॥ यात प्रतीच्या। मधुना । समुद्दिश्यांबुधेस्तटं । नावी शत्रुदयालो । गतामपि तत्र वः ॥ ७॥ सत्यना
॥६
॥
For Private And Personal use only