________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
मादा०
शत्रंजय कांतिमत् ॥ ५० ॥ ॥ यऊलस्नानतो यांति । पापान्यपि शरीरतः ॥ का कथा वात-
4 पिनादे-यत्माध्यस्यागदैरपि ॥ ५॥ सर्वतीर्थफलावाप्ति-प्रतिनूरियमंगिनां । सर्वपापहरा ॥३०॥ स्पर्शा-दपि शत्रुजया नदी ॥ ६ ॥ श्रूयतां चरितं चकि-त्रस्या नद्या हृदोजवं ॥ यत्पयः
स्पर्शतः प्रापुः । सुखं शांतनुसूनवः ॥ ६ ॥
तथाहि श्रीपुरमिति । पुरमस्तीह मारते ॥ तत्र वित्रस्तशत्रुस्तु । शांतनोऽजनि पार्थिवः ॥ ६ ॥ सुशीलेति प्रिया तस्या-न्येयुः स्वप्नेऽतिधूसरं ॥ धूमकेतुं समालोक्य । प्रियायाकश्रयद्धुतं ।। ६३ ॥ तस्याः स्वप्नानुरूपोऽनूत् । क्रमात सूनुर्मखोसखः॥ राज्यलक्ष्म्याश्व मुख्यांगं । गजसैन्यं कयं ययौ ॥ ६ ॥ पुनः पुत्रो बनूवाय । तस्या स्वप्नसूचितः ।। आगर्नोत्पनितो हीनं । हयांगं चागमत्कयं ॥ ६५ ॥ तृतीयेऽपि सुते जाते । संपदो विपदं गताः॥ धर्मा इव जीववधे । लोग्ने सर्वगुणा इव ॥ ६६ ॥ चतुर्थतनयोत्पनि वार्नया सह श- त्रवः ।। अवेष्टयन सैन्यन्नर-पारैः श्रीपरं मदात् ॥ ६॥ प्रवीणकोशदकः सन् । निशायां शांतनो नृपः ॥ जायां सुशीलां तनयान् । क्वचिदादाय निर्ययौ ॥६॥ नीलमहानी
॥३०॥
For Private And Personal use only