________________
Shn Mahavir Jain Aradhana Kendra
शत्रुंजय
॥ ३०६ ॥
www.kobatirth.org
॥ ४७ ॥ ननयोः शुंगयोर्मध्ये । मर्यादामिव संगतां ॥ दृष्ट्वा तां जरतोऽपृच्छत् । शक्रं केयमितो नदी ॥ ४८ ॥ ज्ञेऽप्युवाच चक्रेश | नदी शत्रुंजयेत्यसौ || गंगाधिकफला लोके । शत्रुजयनगाश्रयात् ॥ ४७ ॥ अस्या हदानां माहात्म्यं । कीर्त्यते चेत्पृथक् पृथक् ॥ तदा वर्षशतं याति । सत्यं वाचस्पतेरपि ॥ ५० ॥ केवलज्ञानिनोऽतीत तीर्थनाश्रस्य यत्पुरा || इशानपतिना स्त्रात्र - कृते गंगावतारिता || १ || श्रावैताढ्य गिरेरंत - हत्येषा घरातले || शत्रुंजनगायासे । दृइया शत्रुंजया ततः ॥ ५२ ॥ कांतिः कीर्त्तिः श्रियो बुद्धि-घृतिपुष्टिसमाधयः ॥ संर्वति जलस्पर्शा - इस्या वश्या हि सिध्यः || ३ || इंससारसचक्राद्याः । पहिलोऽपीह ये पयः ॥ स्पृशांति कमपमला । न स्पृशंति च तानपि ॥ ५४ ॥ अस्माकमूर्ध्वं गमनं । पतनं भवतामधः ॥ यद जिन्योऽजमुखैस्ता । इसंति स्वर्धुनी जवाः ॥ एए ॥ एतन्मृदो विलि ताशकू । प्रत्यंगज महारुजः || कादंबौषधिनिर्माताः । प्राप्नुवंति च मतां ॥ ५६ ॥ - स्यास्तीरडुमफला-न्यास्वादंति नराश्च ये । एतत्पयोऽपि नियमात् । पएमा सावधि तत्पराः ॥ ५७ ॥ ते वातपित्तकुष्टादि - रोगान् जित्वेव हेलया || स्वं वपुस्ततदेमानं । प्राप्नुवंति सु
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
मादा०
॥ ३०६ ॥