________________
Shin Mahavir Jain Aradhana Kendra
www.kobatim.org
Acharya Shri Kallassagansar Gyanmandir
शत्रंजय
माहा
।। ३०५॥
नानंदि । गीतं सर्वार्थसाधकं ॥ ३५ ॥ सुखे खे समं गीतं । शकेक्षुरसतोऽधिकं ॥ तजी- तं जिनपूजायै । संगीतं पापहार्यतः ॥ ३० ॥ शुशन्नवस्त्रपानाद्यैः । स मुनीन प्रत्यलानयत्र ॥ तीर्थे तस्मिन सुवर्णस्य । स्पृशनिव स सौरनं ॥ ३९ ॥ सुवर्णरूप्यरत्नैश्च । जलान्नवसनादिन्तिः ॥ दारिद्यं दलयामास । न पुनः क्रियमर्थिनां ॥ ४० ॥ ददौ सुराष्ट्रां तीर्थस्य । पूजायै नरताधिपः ॥ तदादिदेवदेशोऽयं । विख्यातः क्षितिमंझले ॥१॥ एकासने समासीनौ । चक्रीशको बलानके । मिथः कयारसप्रीतौ । तत्र तस्थतुरेकदा ॥ ४ ॥ महाहृदावर्तनान्।ि विकसत्कमलाननां ।। जघनेनेव पुलिने-नानिरामां रसोज्ज्वलां ॥ ४३ ॥ अंतपिकुचां र. म्यां । हंसानवसनान्वितां ॥ तालवेणी च विभ्राणां । पश्यंती न धुमै रविं ॥ ४ ॥ शुन्नावहां पुण्यसंगां । पूर्वाब्धिपतिसंगतां ॥ शत्रुजयां शैवलिनीं । वलिनी स्वतरंगकैः ॥ ५॥ चकोरनयनां स्वच्छां । शुननूनृत्समुन्नवां ॥ कुलस्त्रीमिव सोऽपश्यद् । जरतः पुरतःस्थितां ॥
॥३०॥
___ चकोरचाषचक्राह-हंससारसशोनितां ॥ कलोललोलकमलां । मुंगीसंगीतसमतां ॥
For Private And Personal use only